SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ६२ निशीथ-छेदसूत्रम् -२-१०/६०८ मासगुरु । खुडओ आयरियं आगाढं वदति का । खुड्डओ वसभंङ्क । खुड्डो भिक्खु मास लघु । खुड्डुओ खुड्डयं मासलघु | अहवा - अन्यः प्रायश्चिततक्रमः । [भा.२६२४] पंचण्हायरियाई, चेया एक्केक्क हासणा अहवा । राइंदियवीसंतं, चउण्ह चत्तारि वि विसिट्ठा ॥ चू- आयरिय वसभ भिक्खू थेरो खुड्डो य छेदादी वीसराइंदियाइ अंते एतेणं चेव चारणियप्पओगेणं चारेयव्वं । जत्थ जत्थ चउगुरुगं तत्थ तत्थ सुत्तणिवाओ दट्ठव्वो॥ अहवापुव्वुत्ताण चउण्हं चउगुरुगंतवकालविसेसियं । अहवा- सव्वेसिं अविसिटुं चउगुरुं॥ [भा.२६२५] जंचेव परट्ठाणे, आसायंतो उ पावए ओमं । तंचेव य ओमो विय, आशाइंतो वि रायणियं ॥ चू-परट्ठाणं पर प्रधानं ज्येष्ठामित्यर्थः । जसो ओमं आसादेंतोपावति, ओमो वितंचेवजेटुं आसादेंतो पावति ।। २६२५॥ [भा.२६२६] एएसामण्णयरं, आगाढं जो वदे भदंतारं। सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू-असंखडयादयो दोसा, पक्खापक्खग्गहणे य गच्छभेदो॥कारणे भणेजा वि[भा.२६२७] बितियपदमणप्पज्झे, अप्पज्झे वा वएज्ज खिंसंतो। उवलंभट्ठा य तधा, सीयंते वा वदेज्जा हि॥ चू-अणवज्झोवा साहू भणेजा, अणवज्झो वा भदंतोभणेज्ज ।अप्पज्झो वा भणेज खिसणपरं भदंतं । सो आयरिओ बहुस्सुओ जातिहीनो सीसपडिच्छए अभिक्खं जातिमावीहिं खिंसति, सो सुत्तत्थे उवजीविउंन सक्केति, ताहे तस्स जातिसरणाए खिंसं उवालंभंवा करेज्ज । जो आयरिओ जाइहीणो “अहं न नज्जामि"त्ति अन्ने साहू जातिमातिएहिं खिंसति ।। तस्स अन्नापदेसेणइमा खिंसा[भा.२६२८] जातिकुलस्स सरिसयं करेहि न हि कोद्दवो भवे साली। आसललियं वराओ, चाएति न गद्दभो काउं॥ चू-तुज्झ वि जं कुलं जाती वा तं अम्हेहिं परिन्नायं तो अप्पणो चेव जातिकुलं सरिसं करेहि । मा कोद्दवसमाणो होउं अप्पानं सालिसरिसं भण्णतु । नो वा गद्दभसमाणेहिं होउं जाती अस्सललितं काउं सक्कति॥ विरूवेण खिंसमाणो इमं भण्णति[भा.२६२९] रूवस्सेव सरिसयं, करेहि न हु कोद्दवो भवे साली। आसललियं वराओ, चाएति न गद्दभो काउं ।। चू-वायगो-गणी, आयरिओ वा, जेण कतो तस्सिमा खिंसा[भा.२६३०]अह वायगो त्ति भण्णाति, एस किर गणी अयं च आयरिओ। सो वि मण्णे एरिसओ, जेण कओ एस आयरिओ ॥ चू-इमो उवालंभो खिंसते । सीतते वा[भा.२६३१] जाती-कुलस्स सरिसं, करेहि मा अप्पवेरिओ होहि । होज्ज हु ते परिवातो, गिहि-पक्खे साहु-पक्खे य ।। For Private & Personal Use Only Jain Education International ___www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy