SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १०, मूलं-६०८, [भा. २६१६] इति यशः, संजमो वा चउत्थादिओ तवो । आहारोवकरणादिएसु लद्धिमं लाभो । सत्वेन युक्तः शक्तो वा शक्तः । प्रथमे वयसि वर्तमानः त्रिदशवत् वयवं, जो वाजम्मिवए ठितो तस्स तहा गुणं भासति।उप्पत्तियादिबुद्धिजुत्तो बुद्धिमं।धारणा ढस्मृति। बहुबहुविधक्षिप्रानिश्रितासंदिग्धध्रुवाणां उग्गहं करेति । अवकोहादिणा सीलेण जुत्तो सीलवं । चक्कवालसामायारीए जुत्तो कुसलो वा । एते अत्था सव्वे सूयासूएहिं भाणियव्वा ।। [भा.२६१७] एक्केक्का सा दुविहा, संतमसंता य अप्पणि परे य । पच्चक्ख परोक्खा विय, असंत पञ्चक्ख दोसयरा॥ चू-आतगता असूया, परगता सूया ।असूया संतासंताय । सूया वि संतासंता य । जहत्थेण ठियं संतं । अभूतार्थं अनृतं असंतं । परस्सजंपभासति तं (परोखं] पच्चक्खं वा असंतं पच्चखं महंतदोसतरं भवति ॥अहवा-इमेहिं अप्पानं परं वा पसंसति निंदति वा[भा.२६१८] गणिवायते बहुसुते, मेधा वायरिय धम्मकहि वादी। अप्पकसाए थूले, तेणुए दीहे य मडहे य॥ [भा.२६१९] अम्हे खमणा न गणी, को गणिवसहेह सह विरोहो ने । एस असूया सूया, तुनवरि परवत्थु-निद्देसो ।। [भा.२६२०] अगणिं व गणिं बूया, गणिं व अगणिं तु हासमादीहिं । एवं सेसपएसुवि, सप्पडिवक्खं तु नेयव्वं ।। धू- सेसा पदा बहुस्सुयादिया। विचित्तं बहुयं च सुयं बहुस्सुतो । तिविधो मेधावी-गहणधारणा-मेरामेधावी य । आयरिओ गच्छाहिवती, तत्थेवं भासति अम्हे के आयरियत्तस्स जे सामायारिं पि न यानामो । अहवा भणाति - तुम को आयरियत्तस्स, जो सामायारि पि न याणसि । चउबिहाए अक्खेवणिमादियाए धम्मकहालद्धीए जुत्तो। ससमयपरसमएसुकतागमो उप्पन्नप्पतिमो वादी । बहुअल्पकषायं । क्रियासु अदक्षः स्थूरः । तनुर्दक्षः । जड्डामो थूर देहा को तनुदेहेहिं ने सह विरोहो। घट्टेमो निच्च उवरिं, २मडहसरीरेहिं को विरोहो ने। निंदं वा करेति थुती य। परमप्पणो कहंतरं नाउं परवयणपयोगवसा पच्चत्तरमप्पणा देति॥ एतेसामण्णतरं आगाढं जो वदति तस्सिमा सोही। [भा.२६२१] छेदादी आरोवण, नेयव्वा जाव मासियं लहुयं । आयरिए वसभम्मि य, भिक्खुम्मि य खुड्डए चेव ।। [भा.२६२२] आयरिओ आयरियं, आगाढं वयति पावइच्छेयं । वसभे छग्गुरु भिक्खुम्मिच्छलहू खुड्डए गुरुगा। चू-आयरिओ आयरियं आगाढं वदति छेदो । आयरिओ वसभं फ्रम । आयरिओ भिक्खुं फ्रर्की । आयरिओ खुड्का ।। [भा.२६२३] वसभे छगुरुगाई, छल्लहुगा भिक्खू खुड्ड गुरुगाई। अंतो पुण सिं चउलहू, मासगुरु मासलहुओ य॥ चू-वसभो आयरियं आगाढं वदेति (गु)। वसभो वसभं (ल) वसभो भिक्खं का । वसभो खुडं ङ्क । भिक्खू आरियं आगाढं वदति फ़। भिक्खू वसभंका । भिक्खू भिक्खुं । भिक्खू खुडं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy