SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ६० निशीथ - छेदसूत्रम् - २१०/६०८ वा", माहात्म्यस्य सिलोकः “भदंतो" आचार्यः । अत्यर्थः गाढं आगाढं । “वद् व्यक्तायां वाचि" अन्नं वा वदंतं अनुमोदेति । निजुत्ती [भा. २६०७ ] आगाढं पि य दुविहं, होइ असूयाइ तह य सूयाए । एएस पत्तेयं, दोहं पि परूवणं वोच्छं ।। चू- आगाढं द्विविधं - असूताए सूताए वा ॥ आगाढफरुसोभयसुत्ताण तिन्न वि इमं सरूवं[भा. २६०८] गादुत्तं गूहणकरं, गाहेतुम्हं व तेन आगाढं । नेहरहितं तु फरुसं, उभ संजोयणा नवरं ॥ चू- गाढं उक्तं गादुत्तं तं केरिसं ? “गूहणकरं" अन्यस्याख्यातुं न शक्यते । अहवा सरीरस्योष्मा येनोक्तेन जायते तमागाढं । नेहरहियं निष्पिवासं फरुसं भण्णति । गाढफरुसं उभयं ततियसुत्ते- संजोगो दोह वि ॥ सूयासूयवयणाणं इमेहिं दारेहिं सरूवं जाणियव्वं [भा. २६१०] [मा. २६०९] जाति-कुल- रूव-भासा, धन बल परियाग जस तवे लाभे । सत्त-वय-बुद्धि धारण, उग्गह सीले समायारी ॥ अम्हे मो जातिहीना, जातीमंतेहि को विरोहो ने । एस असूया सुया, तु नवरि परवत्थु निद्देसो ।। चू-लोकप्रसिद्धं उल्लिंगितवचनं सूचा । अत्र ताद्दसं न गृहीतव्यं, इह तु परं दोषेण सूचयति स्पष्टमेव दोषं भाषतीत्यर्थः । परवत्थु निद्देसो नाम भंतं चैव भणति - तुमं जातिहीणो त्ति । [भा. २६११] अम्हे मो कुल - हीणा, को कुलपुत्तेहिं सह विरोहो ने । [भा. २६१२] एश: असूया सूया, तु नवरि परवत्थु निद्देसो ॥ अम्हे मो रूव-हिणा, सरूवदेहेसु को विरोहो ने । एस असूया सूया, तु नवरि परवत्थु निद्देसो ।। [ भा. २६१३] अम्हे मो अकतमुहा, अलं विवाएण ने कतमुहेहिं । एस असूया सूया, तु नवरि परवत्थु निद्देसो ।। चू- वाग्मी - कृतमुखः । भासाए द्वितीयव्याख्यानम् [ भा. २६१४] खर-फरुस-निट्ठरं ने, वक्कं तुज्झं मिय-महुर-गंभीरं । एस असूया सूया, तु नवरि परवत्थु निद्देसो ।। चू- सरोसवयणमिव अकंतं खरं, प्रणय- नेह - नित्तण्हं फरुसं, जगारादियं अनुवयारं निडुरं, “ने” इत्यात्मनिर्देशे, अक्खरेहिं मितं, अत्यअभिधाणेहिं मधुरं, सरेण गंभीरं ॥ अम्हे मो धन-हीना, आसि अगारम्मि इडिमं तुम्मे । [ भा. २६१५] [भा. २६१६] एस असूया सूया, तुणवरि परवत्थु निद्देसो ॥ एमेव सेसएस वि, जोएयव्वा असूय-सूयाओ । आतगता तु असूया, सूया पुण पागडं भणति ।। अप्पणो दोसं भासति, न परस्स एसा असूया । न अप्पणी, परस्स फुडमेव दोसं भासति एसा सूया, सूयंतीत्ति सूया । ओरसबल-युक्तो बलवान् । परियायो प्रव्रज्याकालः । लोके ख्यातिर्महात्मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy