SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ९, मूलं-६०५, [भा. २६०२] तेसूनीहड-गहणे, दोसा ते तं च बितियपदं । मू. (६०६) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं असनं वा पानं वा खाइमं वा साइमं वा परस्स नीहडं पडिग्गाहेति, पडिग्गाहेंतं वा सातिजति । तं जहा - वरसि-धराण वा कंचुइजाण वा दोवारियाण वा डंडारक्खियाण वा।। [भा.२६०३] वरिसधरट्ठाणादी, जत्तियमेत्ता उ आहिया सुत्ते। तेसूनीहड-गहणे, दोसा ते तं च बितियपदं ॥ मू. (६०७) जे भिखू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं असनं वा पानं वा खाइमं वा साइमं वा परस्स नीहडं पडिग्गाहेति, पडिग्गाहेंतं वा सातिजति । तं जहा - खुजाण वा चिलाइयाण वा वामणीण वा पडभीण वा बब्बरीण वा पाउसीण वा जोणियाण वा पल्हवियाण वाईसणीण वा थारुगिणीण वा लउसीण वा लासीण वा सिंहलीण वा आलवीण वा पुलिंदीण वा सबरीण वा परिसणीण वा, तं सेवमाणे आवजति चाउम्मासियं परिहारहाणं अनुग्घाइयं ॥ चू-शरीरवक्राखुज्जा, पट्ठिवदुगाहारा (पट्टी कुजागारा] निग्गता वडभं, सेसा विसयाभिहाणेहिं वत्तव्यं । [भा.२६०४] खुजाई ठाणा खलु, जत्तियमेत्ता उ आहिया सुत्ते। तेसूनीहड-गहणे, दोसा ते तं च बिहियपदं । [भा.२६०५] अद्धाण-सद्ददोसा, दुगुंछिता लोए संकसतिकरणं। आत-परसमुत्थेहिं, कड्डणगहणादिया दोसा ।। धू-खुजादियासु गच्छंतस्स अद्धा (ट्ठा]णदोसा । गीयादिया य सद्ददोसा । दुगुं छिताओ य ताओ लोए, अप्पायारसेवणे संकिज्जति । भुत्ताण सतिकरणादिया दोसा ।इतराणकोउयं । आयपर-उभयसमुत्था य दोसा । सो वा इत्थं, इत्थी वा तं बला गेण्हेज । गेण्हण-कड्डणदोसा॥ उद्देशकः-९ समाप्तः मुनिदीपरत्नसागरेण संशोधिता सम्पादिता निशीथसूत्रे नवमउद्देशकस्य [भद्रबाहु स्वामिरचिता नियुक्ति युक्तं] संघदास गणि विरचितं भाष्यं एवं जिनदास महत्तरविरिचता चूर्णिः परिसमाप्ता। (उद्देशकः-१०) चू-उक्त- नवमोद्देशकः । इदानीं दशमः । तस्सिमो संबंधो[भा.२६०६] मा भुंज रायपिंडं, ति चोइतो तत्थ मुच्छितो गिद्धो। खुजाती मा वच्चसु, आगाढ च उप्पती दसमे ।। चू-गुरुणा चेतितो मुच्छिय गिद्धे एकार्थवचने । अहवा-तं भुंजतो संजमासंजमं न याणति मूर्छितवत्, मुच्छितो अभिलाषमात्रगृद्धः । अहवा - खुजादियाणमालयं वच्चेति । चोदितो आगाढवयणं भणेज्ज । एस उप्पत्ती आगाढवयणस्स । दसमुद्देसगस्स एस संबंधो॥ मू. (६०८) जे भिक्खू भदंतं आगाढं वदति, वदंतं वा सातिजति ॥ चू- “जे'' इति निद्देसे, "भिक्खू" पुव्ववण्णिओ, “भदि कल्याणे सुखे च दीसिस्तुतिसौख्येषु Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy