SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १२, मूलं - ७५९, [ भा. ४०५७] ३१९ चू- जाहे पणगपरिहाणीए चउलहुं पत्तो ताहे पासत्थेसु पुव्वं विज्जमंते सुहुमाए करेति, पच्छा अचित्तदव्वेहिं, पच्छा सचित्तेहि, तं पि पुव्वं पुरिसेसु, पच्छा इत्थियासु पच्छा इत्थियासु, तओ नपुंसेसु । “देस” त्ति पच्छा देसविरतेसु एवं चेव, ततो अविरते, अप्पबहुचिंताए वा अत्थो उवउज्ज वत्तव्वो ॥ मू. (७६०) जे भिक्खू पुरकम्मकडेण हत्थेण वा मत्तेण वा दव्विएण वा भायणेण वा असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेइ, पडिग्गाहेतं वा सातिज्जति ।। चू- इमो सुत्तत्थो [भा. ४०५८ ] हत्थेण व मत्तेण व, पुरकम्मकरण गेण्हती जो उ । आहारउवधिमादी, सो पावति आणमादीणि ॥ चू- पुरस्तात् कर्म पुरेकर्म, पुरे कम्मकरणं हत्थेण मत्तेण य चउभंगो । हस्तेन मात्रकेण । हस्तेन, न मात्रकेण । न हस्तेन, मात्रकेण । न हस्तेन, न मात्रकेण । पढमभंगे दो चतुलहुया बितियततिएसु एक्केक्के चतुलहुं, चरिमो सुद्धो । उदउल्ले तिसु वि भंगेसु मासलहुया, ससनिद्धेसु तिसु भंगेसु पंचरातिंदिया ।। इमो सुत्ताफासो [भा. ४०५९ ] पुरकम्मम्मि य पुच्छ, किं कस्सारोवणा य परिहरणा । एएसि चउन्हं पी, पत्तेयपरूवणं वोच्छं ॥ चू- किमिति परिप्रश्ने । किं पुरेकम्मं ? कस्स वा भवति ? का वा पुरेकम्मे आरोवणा ? कह वा पुरेकम्मं परिहरिज्जति ? ॥ चोदकाह [भा. ४०६०] जति जं पुरतो कीरति, एवं उत्थाण-गमणमादीणि । होति पुरेकम्मं ते, एमेव य पुव्वकम्मे वि ॥ चू- साधुस्स भिक्खत्थिणो घरंगणमागतस्स जति जं पुरतो कीरति तं पुरेकम्मं । एवं दातारस्स जाओ उट्ठाण-गमण-कंडणादियाओ किरियाओ सव्वाओ पुरेकम्मं पावति । अह पुव्वं कम्मं एवं समासो कज्जति, इहाप्येवमित्यर्थः ॥ किं चान्यत् ? चोदक एवाह [ भा. ४०६१] एवं फासुमफासं, न जुज्जते न वि य कायसोही ते । हंदि हुबहूणि पुरतो, कीरंति कताणि पुव्वं च ॥ चू-दुधा विपञ्चक्खपरोक्खसमासकरणे एसनमनेसनीयं न नज्जति, कर्मण अनेकार्थसंभवात्, अनज्ज्रमाणे य सोही न भवति । हंदीत्येवं, हु गुर्वामंत्रणे, एवं हे गुरू । बहुणि पुरतो कीरंति बहूणि य पुव्वं दायगेण कयाणि सव्वाणि तेंदाणिं पुरेकम्मं पावंति ।। आचार्याह [भा. ४०६२] कामं खलु पुरसद्दो, पञ्चक्खपरक्खतो भवे दुविहो । तह वि य न पुरेकम्मं, पुरकम्मं चोयग ! इमं तु ॥ चू-चोदक! अभिप्रेतार्थानुमते कामशब्दः, पादपूरणे खलु एवशब्दे वा । पच्चक्खपरोक्खकया दायगेण गमणादिया पुरेकम्मं न भवति ॥ इमं भवति [भा. ४०६३ ] हत्थं वा मत्तं वा, पुव्वं सीओदएण जो धोवे । समणट्टयाए दाता, तं पुरकम्मं वियाणाहि ।। चू-सीतोदगं सचित्तं, तेन जो दायगो हत्थमत्ते धोवति समणट्ठा एयं पुरेकम्मं ॥ “किं” ति For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy