________________
३१८
निशीथ-छेदसूत्रम् -२-१२/७५८ संविग्गवेसधारी विसंभणवेसो चेव हतसंको । अहवा - तत्थ निसनो न संकिजति जो केणइ दोसेण सो हतसंको॥ [भा.४०५२] अहवा ओसहहेउं, संखडि संघाडए वा वासासु।
वाघायम्मि उ रत्था, जयणाए कप्पती ठातुं ॥ चू-“अहव"त्ति-अववादकारणभेदप्रदर्शने । ओसधहेतुंदातारं घरे असहीणं पडिच्छति, संखडीए वा वेलं पडिक्खंति, भरियं भायणं जाव मुंचित्तुं एते ताव संघाडओ पडिच्छति वासे वा पडते अच्छति, वधुवरादिउव्वहणेण वा रच्छाए वाघातो, जहा पुव्वुत्ता दोसा न भवंति तहा जयणाए अच्छिउंकप्पति॥ [भा.४०५३] एएहिं कारणेहिं, अणुन्नवेऊण विरहिते देसे ।
अच्छंतऽववातेणं, अववादववाततो चेव॥ चू-बीएसुपंडगाइविरहिते देसे गिहिवतिं सामिंअणुन्नवेउंअच्छंतऽववाएण उब्भाठिया। अतवादे पुण अन्नो अववाओ अववायाववादो भन्नति, तेन अववादाववादेण निसीदंतीत्यर्थः ।
मू. (७५९) जे भिक्खू गिहितेइच्छं करेइ, करेंतं वा सातिज्जति॥ चू-इमो सुत्तफासो[भा.४०५४] जे भिक्खू तेगिच्छं, कुजा गिहि अहव अन्नतित्थीणं ।
___ सुहुमतिगिच्छा मासो, सेसतिगिच्छाए लहु आणा॥ चू-तिगिच्छा नाम रोगप्रतिकारः, वमन-विरेचन-अभ्यंगपानादिभितं जो गिहीण अधवाअन्नतित्थियाणं करेति तस्स सुहुमतिगिच्छाए मासलहुं, बायराए चउलहुँ, आणादिया यदोसा। सुहुमतिगिच्छा नाम नाहं वेजो अट्ठापदं देति । अहवा - भणाति मम एरिसो रोगो अमुगेण पन्नत्तो ।। बादरतिगिच्छा चतुप्पया[भा.४०५५] विरए य अविरए वा, विरताविरते यतिविहतेगिच्छं।
जंगँजति जोग्गं, तट्ठाणपसंघणं कुणती ।। चू-पासत्थादिया विरया, अविरओ सड्डो, मिच्छादिट्ठी वा अविरतो, गहीयाणुव्वतो विरताविरतो, तिविहतिगिच्छा अट्ठापदं देति, अप्पणो वा किरितं कहेंति, चतुप्पादं वा तेगिच्छं करेइ। गिलाणो आनिजंतो निजंतो जं विराधेति तन्निप्फन्नं पावति । किरियाकरणकाले वा जं कंदमूला दिवहेति, पच्छाभोयणकरणे वा । अहवा-स रोगविमुक्को किसिकणादि कजं जंजोगं करेति स तेन तिगिच्छिणा तम्मि जोगट्ठाणे संधितो भवति । अहवा-स रोगी जंजोगकरी पुव्वं आसी से रोगकाले अव्वावारोतम्मिअच्छति रोगविमुक्कोपुणतट्ठाणसंघणंकरेति, व्याघ्रायस्पिंडवत्, सामर्थ्याद् बहुसत्वोपरोधी भवति, इत्यतो चिकित्सा न करणीया।। बितियपदे करेज्जा वा[भा.४०५६] असिवे ओमोयरिए, रायदुढे भए व गेलन्ने ।
अद्धाणरोहए वा, जयणाए कप्पती कातुं॥ चू-गच्छे असिवादिकारणसमुप्पन्नपओयणा जयणाए करिता सुद्धा ॥ इमा जयणा[भा.४०५७] पासत्थमादियाणं, पुव्वं देसे ततो अविरते य ।
सुहुमाति विज्जमंते, पुरिसित्थि अचित्तसच्चित्ते॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org