________________
उद्देशक : १२, मूलं-७५६, [भा. ४०४५]
३१७ घू- वेजट्ठा गिलाणट्ठा वा गिहिमत्ता घेप्पंति, भायणस्स वा असती, राया दिक्खित्तो अभावियस्सट्टावा, सगच्छे वा उवग्गहट्ठा, असिवे वा सपक्खपंताए परलिंगकरणे घेप्पति, सेहो सद्दहति न वत्ति तपरिक्खणट्ठा घेप्पति । “जयणाए"त्ति जहा पुव्वभणिया पच्छाकम्मादिया दोसा न भवंति तहा घेप्पंति॥
मू. (७५७) जे भिक्खू गिहिवत्थं परिहेइ, परिहेत वा सातिजति॥ चू-गिहिवत्थं पडिहारियं भुजतस्स चउलहुं, आणादिया य दोसा। [भा.४०४६] गिहिमत्तो जो उगमो, नियमा सोचेव होति गिहिवत्थे ।
नायव्वो तुमतिमया, पुव्वे अवरम्मिय पदम्मि ॥ चू-इमे विसेसदोसा[भा.४०४७] कोट्टिय छिन्ने उद्दिट्ठमइलिते अंकिते व अचियत्तं ।
दुग्गंध-जूय-तावण, उप्फोसण-धाव-धूवणता॥ घू- मूसगेण कुट्टितं पमाणातिरित्तं छिन्ने दोसा, अच्छिन्ने सकज्जहाणी, घयतेलादिणा वा अंकियं । एमाइएहिं कारणेहिं अचियत्तं भवति । साधूणं अण्हाणपरिमलेण वा दुग्गंधं जुगुंछति। "जूय"त्ति छप्पया भवंति, छड्डेति वा । ताव त्ति अगनि उण्हे वा तावेति । संजतेहिं परिभुत्तं उप्फोसतिधोवति वा, दुग्गंधं वा घूवेति॥
मू. (७५८)जे भिक्खू गिहिनिसेजं वाहेइ, वाहेंतं वा सातिजति॥ चू-गिहिणिसेज्जा पलियंकादी, तत्थ निसीदंतस्स चउलहुं, आणादिया य दोसा। [भा.४०४८] गोयरमगोयरे वा, जे भिक्खू निसेवए गिहिणिसेज्जं ।
आयारकहा दोसा, अववायस्साववातो य॥ चू-भिक्खायरियागतो आगतो वा धम्मत्थकामा आयारकहा तत्थ जे दोसा भणिया ते गिहिणिसेजं वाहेंतस्स इह वत्तव्वा ।अस्थाने अपवादापवादश्च कृतो भवति ॥ किंचान्यत्[भा.४०४९] बंभस्स होतऽगुत्ती, पाणाणं पिय वहो भवे अवहे।
चरगादीपडिघातो, गिहीण अचियत्तसंकादी ।। [भा.४०५०] खरए खरिया सुण्हा, नढे वट्टक्खुरे य संकेज्जा ।
खणणे अगनिक्काए, दार वती संकणा हरिते।। घू- गिहिणिसेज्जं वाहेंतस्स बंभचेरअगुत्ती भवति, अवहे पाणिणं वधो, उदाहरणं - धम्मत्थकामाए चरगादिभिक्खागयाणंसाधुसमीवसन्निविट्ठाकहमुडेमित्तिपडिसेहं करेति, किमेस संजतो निविट्ठो चिट्ठति त्ति अचियत्तं, मेहुणासंका भवति, दुवक्खरगादीसु य नढेसु स संजतो संकिजति । केत्ते वा खए (खणणे], अगनिणा वा दड्ढे, दारेण वा हरिते, वतीं वाछेत्तुंहरिते, साधू संकिज्जति । जम्हा एते दोसा तम्हा नो गिहिणिसेजं वाहेइ ।इमेसिं पुण अणुन्ना[भा.४०५१] उच्छुद्धसरीरे वा, दुब्बलतवसोसिओ व जो होज्जा ।
थेरे जुन्नमहल्ले, वीसंभण वेस हतसंके। चू-बाउसत्तं अकरेंतोमलपंकियसरीरो “उच्छुद्धसरीरो" भन्नति, रोगपीडिओदुब्बलसरीरो तवसोसियसरीरोवा, जो थेर त्ति सद्विवरिसे विसेसेणंजुन्नसरीरे । “महल्ले' त्ति सव्वेसिं वुडतरो Jain Education International
For Private & Personal Use Only
www.jainelibrary.org