SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ३१६ निशीथ-छेदसूत्रम् -२-१२/७५५ [भा.४०४०] खेवे खेवेलहुगा, मिच्छत्तं पवडणे अहिक्कए। परितावणादि आया, सविसेसतरा परिग्गहिते ॥ चू- “खेवे"त्ति, आरुहंतस्स उवरुवरि हत्थालंबणे सेवा जत्तिया खेवा तत्तिया चउलहु, अनंते चउगुरुं। तं दर्दु कोइ मिच्छत्तं गच्छे । तब्विराधने संजमविराधना । आयाए पडेज वा। पडितस्सहत्यादिविराधना, एत्थ गिलाणारोवणा, पडतोवा अधिकाएविराहेज । देवमनुयपरिग्गहिते एते चेव सविसेसतरा दोसा, खेत्तादिबंधणादिया इत्यर्थः ॥ कारणे दुरुहेज[भा.४०४१] बितियपदमणप्पज्झे, गेलन्नऽद्धाण ओम उदए य । उवही सरीर तेणग, सणप्फए जड्डमादीसु ।। चू-खेत्तादियाअणप्पज्झदुरूहेज, गेलन्नेओसधट्ठा, अद्धानोमे असंथरंतापलंबट्ठा, उदगपूरे आयक्खट्ठा, उवधिसरीरतेणगेसुरायबोधिगादिभएसुवा दुरूहिता निलुक्कंति, सीहादिसणप्फए जड्डमि वा वधाय आववंते आयरक्खणट्ठा दुरूहंति । तत्य पुव्वं अचित्ते, ततो परित्तमीसे, ततो अनंतमीसे, ततो परित्तसचित्ते, ततो अनंतसचित्ते, एवं कारणा जयणाए न दोसा ॥ मू. (७५६) जे भिक्खू गिहिमत्ते भुंजइ, भुंजतं वा सातिजति ॥ चू-गिहिमत्तो घटिकरगादि । तत्थ जो असनादी भुंजति तस्स चउलहुँ । [भा.४०४२] जे भक्खू गिहिमत्ते, तसथावरजीवदेहणिप्फन्ने। भुंजेज्जा असनादी, सो पावति आणमादीणि॥ चू-सो गिहिमत्तो दुविहो-थावरजीवदेहनिप्फन्नोवा, तसजीवदेहनिप्फन्नो वा। सेसं कंठं॥ ते य इमे[भा.४०४३] सव्वे वि लोहपादा, दंते सिंगे य पक्कभोमे य । एते तसनिप्फन्ना, दारुगतुंबाइया इतरे॥ चू- सुवन्न-रयत-तंब-कंसादिया सव्वे लोहपादा, हत्थिदंतमया, महिसादिसिंगे वा कयं, कवालियादि वापक्कं भोमं, एतंसव्वंतसनिप्फन्नं । “इतरं"ति थावरनिप्फन्नतंदारुयं तुंबघडियं भन्नई, मणिमयं वा ॥एतेहिं जो भुंजइ तस्स चउलहुं आणादिया इमे दोसा[भा.४०४४] पुट्विं पच्छाकम्मे, ओसक्कहिसक्कणे य छक्काया। आणण-णयण-पवाहण, दरभुत्ते सहरिय वोच्छेदो॥ चू-जे भद्दया गिही ते पुव्वं चेव संजयट्ठा धोवेतुं ठवेजा, पंतो पच्छाकम्मं करेति, जाव संजयाणंन भोयणवेला ताव जामोत्तिओसक्कणा, भुत्तेसुसंजएसुभुंजिहामोत्ति अहिसक्कणा। संजता एत्थ भुत्ते त्ति पुणो निम्मज्जणा, निमज्जमोवट्टणायमणेसु छक्कायविराधना । आनिजंतं निजंतं वा भज्जेन ।अवहंतंअन्नं पवहावेज्ज । साधूण वादरभुत्तेमग्गतितत्थ अदेंतस्सअंतरायदोसा, देंतस्स सकज्जहाणी, साधूहि वा आमिते हीरेज्ज । एत्थ जा तणफलएसुअवहडेसु विराधना वुत्ता साइह गिहिमत्ते भाणियव्वा । सकजहाणीए रुट्ठो भणेज्ज - मा पुणो संजयाम देह त्ति वोच्छेदो । जम्हा एए दोसा गिहिमत्ते न भंजियव्वं । कारणे भुंजति[भा.४०४५] बितियपदं गेलन्ने, असती य अभाविते व खेत्तम्मि । ___असिवादी परलिंगे, परिक्खणट्ठा व जतणाए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy