SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३२० निशीथ-छेदसूत्रम् -२- १२/७६० गयं । इदानिं “कस्स"त्ति दारं[भा.४०६४] कस्स तिपुरेकम्मं, जतिणोतं पुण पहू सयं कुज्जा । अहवा पहुसंदिट्ठो, सो पुण सुहि पेम बंधूवा ॥ चू-कस्स ति पुरेकम्मं ? पुच्छा, उत्तरं तप्परिहारिणो साधोरित्यर्थः । तं पुरेकम्मं पभू वा पभुसंदिट्टो वा करेज्ज । गिहसामी पभू तस्संदिट्ठो तिविहो - सुही मित्तो, पेस्सो दासमादी, बंधु माया-भगिनिमातिओ।कहंपुरेकम्मस्स संभवो? भन्नति-संखडीएपंतिपरिवेसणे निउत्तोकोइ हत्थं मत्तं वा धुविउं देजा, अन्नत्थ व असुइहत्थो धुविउं देजा ॥अहवा - [भा.४०६५] अचुसिण चिक्कणे वा, करे धुविउं पुणो पुणो देति। आयमिऊण य पुव्वं, देज जतीणं पढमताते । चू-परिवेसंतस्स जतिअच्चुसिणोकूरोचिक्कणोहत्थेलग्गतित्तिताहेअन्नोपासहितो कुंडगादिसु पानियं धरेति, तत्थ से दाया पुणो पुणो हत्थे उदउल्लेतुं दलयति । अधवा - यदि उवउल्लेतुं पढमं साधूणं दलयति तो पुरेकम्मं भवति । भद्दबाहुकया गाहा । अट्ठविधभंगेसु विसुद्धभंगग्गहणं इमं[भा.४०६६] दमए पमाणपुरिसे, जाए पंतीए ताए मोत्तूणं। . सो पुरिसो तं वऽन्न, तंदव्वं अन्न-अन्नं वा ।। चू-“दमए"त्ति कम्मकरग्गहणं । “पमाणपुरिसो" त्तिदेयदवव-सामिग्गहणं । दातादमगो सामी वा जाए पंतीए निउत्तोतंपतिं मोत्तुंजदितो पुरेकम्मकतेण हत्थेणतंवा दव्वं अन्नं वा दव्वं दलयति ।जति परिणयहत्थोय तो कप्पति बियचत्थभंगेसु त्ति । अह अन्नो पुरिसोतं वा दव्वं अन्नं वादव्वं दलाति, कप्पति अन्यपंक्तीत्यनुवर्तते षष्ठाष्टमभंगग्रहणंवा विकल्पः षष्ठाष्टममध्यगतश्च सप्तमभंगो कल्पत एव॥ प्रथम-तृतीय-पंचमभंगेषु अभंगे वा भद्रबाहुकृतगाथया ग्रहणं निर्दिश्यते[भा.४०६७] दाऊण अन्नदव्वं, कोई देज्जा पुणो वितं चेव । अत्तट्ठिय-संकामित, गहणं गीयत्थसंविग्गे।। चू-अनेसणाकयं दव्वं मोत्तूण दव्वस्स अन्नंदाउंतं चेव अनेसणाकतं दव्वं पुणो देज्जा, एवं छिन्नवावारे कप्पति । अधवा -त अनेसणाकतं दाता सयं अहिढेइ । अहवा - तं अणेसणाकयं दाता अन्नस्स देज्जा, सो जति देज्जा एवं संकमियं कप्पति।तं अनेसणाकतं दव्वं एतेण विकप्पेण गीयत्थस्स कप्पति, नो अगीयत्थस्स । जम्हा तं गीयत्थे गिण्हंतो वि संविग्गो भवति॥ एसेवऽत्थो सिद्धसेनखमासमणेण फुडतरो भन्नति[भा.४०६८] सो तंताए अन्नाए, बितिए उ अन्नती य दो वऽन्ने । एमेव य अन्नेण वि, भंगा खलु होति चत्तारि ॥ चू-सो पुरिसो तंदव्वंताएपंतीए पढमो भंगो। अन्नपंतीए त्ति बितिओ भंगो।एवं अट्ठभंगी कायव्वा । इमो गहण विकप्पो[भा.४०६९] कप्पति समेसु तह सत्तमम्मि ततियम्मि छिन्नवावारे । ___ अत्तट्ठियम्मि दोसू, सव्यस्थ य भएसु करमत्ते॥ चू-करमत्तेसु भयणा, जति ससणिद्धादी न भवति ततः ग्रहणं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy