SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ११, मूलं-७३८, [भा. ३५४४] २४५ चू-अहमिदसाए जहन्ना वुड्ढभावो अल्प इत्यर्थः, नवमीएमझो, दसमीए उक्कोसो वुट्टभावो, पुनर्बालभवनादित्यर्थः । अहवा-जं उवरितं हेकायव्वं । अट्ठमदसाए उक्कोसो, चेष्टाबुद्धयादि बहगुणत्वात् । नवमीए मज्झो मध्यमगुणत्वात् । दसमीए जहन्नो अल्पगुणत्वात् । अहवा - बलं समासज्ज भयणा कायव्वा । सा इमा- अट्ठमदसातो जो जहन्नबलो भिक्खवियारपडिलेहणादिसु असत्तो सो जहन्नो, मज्झबलो मज्झिमो, उक्कोसबलो उक्कोसो । एवं नवम-दसमीसु वि दसासु वत्तव्व ॥ [भा.३५४५] बाला मंदा किड्डा, पबला पण्णा य हायणी। पवंचा पब्भारा या, मुम्मुही सायणी तहा ।। [भा.३५४६] केसिं चि एवं वाती, वुट्टो उक्कोसगो उजा सयरी। अट्ठमदसा वि मज्झो, नवमीदसमीसुतुजहन्नो ।। चू-एवंब्रुवते, तेषामयमभिप्रायः-षष्टिवर्षादूर्ध्वप्रबलेद्रियहानीरित्यर्थः ।।असमायारीकरणे पुचि निसिद्धो, पुणो असमायारिं करेंतो गुरुणा अनेण वा दिढे ताहे इमं करेति[भा.३५४७] उक्कोसो दलूणं, मज्झिमओ ठाति वारितो संतो। जो पुण जहन्नवुड्डो, हत्थे गहितो नवरिठाति॥ [भा.३५४८] जह भणितो तह उहितो, पढमो बितिएण फेडितं ठाणं । ततितो न ठाति ठाणे, एस विही होति तिण्हं पि॥ चू-पूर्ववत् व्याख्येया ।वुटुं पव्वावेंतस्स इमं पच्छित्तविहाणं[भा.३५४९] एगूणतीस वीसा, एगुणवीसा य तिविहवुड्डम्मि। पढमे तवो बितिए मीसो छेदो मूलं च ततियम्मि ।। चू-दसमदसाठियंपव्वावेंतस्स एगूणतीस, नवमदसहित वीसा, अट्ठमदसद्वितै एगूणवीसा। एयं जहा बाले तहा सव्वं अविसेसेण नेयव्वं ।। वुड्डपव्वावणे इमे दोसा[भा.३५५०] आवासग छक्काया, कुसत्थ सोए य भिक्खपलिमंथो । थंडिल्लअपडिलेहा, अपमञ्जण पाढकरणजढो । चू-वुडत्तणेणआवस्सगकरणंन सक्केति गाहेतुं, लोगकुस्सुइभावितोपुढवादिकाए नसद्दहति, न तरति वा ते परिहरितुं, कुसत्थभावितो वा तं भावणं न मुंचति, इमम्मिय जिनप्पणीए भावं न गेण्हति, अतिसोयवाएणंपुढविं गेण्हति, बहुणा यदवेणआयमति, चउत्थरसादिणा वादवेनायमित्तुं नेच्छति, भिक्खं न हिंडति, हिंडंतो वा एसणं न सोहेति, हिंडणे वि अदक्खो, बितियस्सावि पलिमंथो थंडिलसामायारी न सद्दहति, थंडिलं वा न पडिलेहेति, न पमज्जति, पाढे दुम्मेहो मंदबुद्धित्तणओ य गहणजड्डो, करणकिरियासु य करणजड्डो॥ [भा.३५५१] थंडिल्लं न विपासति, दुब्बलगहणी य गंतुं न चएति । अन्नस्स वि वक्खेवो, चोदने इहरा विराधनता॥ चू-चक्खुविगलत्तणओ “इमं थंडिलं नव"त्ति न पासति, दुब्बलग्गहणी वा धंडिलं गंतुंन चएति,अंतराचेव अथंडिलेवोसिरति, पडिलेहणादिसुकिरियासुपाढे यअभिक्खणंविनासेंतस्स चोदणा, अन्नस्स वि वक्खेवो । “इहर"त्ति अचोदने संजमविराहणता भवति ॥ किं चान्यत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy