SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २४४ निशीथ-छेदसूत्रम् -२-११/७३८ संघकज्जे अन्नम्मि वा गच्छादिते कज्जे “सचिवो" मंती, सो भणेजा-“अहं वो तुझं इमं कर्ज करेमि, जइमेइम बालं अलक्खणंमूलनक्खत्तियंवापव्वावेह", ताहे पव्वावेजा।जाइसद्दग्गहणातो असिवकंतारादिसुविकोतिभणेज्जा-अहंभेपरितप्पामिजइमेइमंबालं पव्वावेह, एवमादिकारणेहिं अनुन्नाता बालपव्वज्जा गच्छवासीणं ।। पव्वावियाण य तेसिं इमा वड्वावणविही[भा.३५४०] भत्ते पाणे धोवण, सारण तह वारणा निउंजणता। चरण-करण-सज्झायं, गाहेयव्वो पयत्तेणं॥ चू-निद्धं मधुरं रिउक्खमंच से भत्तं देति, पानं पिसे मधुरादि इट्ट दिज्जति, रातो विभत्तपाणं ठवेति, “धोवण"त्ति अब्भंगणुवट्ठणण्हाणं च से फासुएण कीरति, कप्पकरणेण य तेयस्सी भवति, लेवाडाति वा सव्वं से धोवति, पडिलेहणादिपुव्वकहितेसु अत्थेसु पुणो पुणो सारणा कज्जति, असमायारिकरणं करेंतो हरियाई वा छिंदतो खेलंतो वा वारिजति, चरणकरणेसु य निउज्जति, सज्झायं च पयत्तेणं गाहिज्जति ॥ निद्ध-मधुर-भत्तगुणा इमे[भा.३५४१] निद्धमधुरेहि आउं, पुस्सति देहिंदिपाडवं मेहा। अच्छंति जत्थ णज्जति, सड्ढातिसुपीहगादिया ।। चू-चोदकाह-कथमायुषः पुष्टि ? आचार्याह-यथा देवकुरोत्तरासुक्षेत्रस्यस्निग्धगुणत्वादायुषो दीर्घत्वं, सुसमसुसमायां च कालस्य स्निग्घत्वाद्दीर्घत्वमायुषः, तथेहापि स्निग्घमधुराहारत्वात् पुष्टिरायुषो भवति, साचन पुद्गलवद्धेः, किन्तुयुक्तग्रासग्रहणात्, क्रमेण भोग इत्यर्थः । देहस्य च पुष्टिरिन्द्रियाणां च पटुत्वं भवति । मेघा च खीरादिणा भवति । जत्थ य सो बालो नजति अमुगस्स पुतो त्ति तत्थ गामे नगरे देसे रज्जे वा अच्छंति जाव महल्लो जातो । सड्ढाइकुलेसु य अंतरपाणगपीहगादी सव्वं से अहाकडं भवति । इत्थी वि बाली एवं चेव॥ "बाले"त्ति दारं गयं । इदानि “वुडे"त्ति तस्सिमे भेदा[भा.३५४२] तिविहो य होइ वुड्डो, उक्कोसो मज्झिमो जहन्नो य] एएसिंपत्तेयं, परूवणा होति तिण्हं पि॥ घू-किं परिमाणसेसे आउए वुड्डो भवति? अतो भण्णति[भा.३५४३] दस आउविवागदसा, अट्ठमवरिसाइ दिक्खपढमाए। सेसासु छसु वि दिक्खा, पब्भाराईसुसा न भवे॥ चू-जं जम्मि काले आउयं उक्कोसं दसधा विभत्तं दस आउविवागदसा भवंति । प्रतिसमयभोगत्वेन आयातीत्यायुः, विपचनविपाकः,आयुषोपरिहाणीत्यर्थः ।अनुभागेन युक्तो विभागो दशा उच्यते, ततो य दस दसाओ दसरिसपमाणातो वरिससयाउसो भवंति - बाला किड्डा मंदा बला य पन्ना हायणी पवंचा पब्भारा मुम्मुही सायणी य। एयाती जहानामानुभावा य परूवेयव्वा । पढमदसाए अट्ठवरिसोवरिं नवमदसमेसुं दिक्खा,आदेसेण वा गब्भट्ठमस्स दिक्खा जम्मणओ अट्ठमवरिसे । कीड्डादि एवं च पवंचासु छसु वि दिक्खा अनुन्नाता, पब्भारादियासु तिसु वुड्डो त्ति काउंनाणुन्नाता दिक्खा ॥जहन्नमज्झिमुक्कोसे वुड्डपरूवणत्थं इमं[भा.३५४४] अट्ठमि दस उक्कोसो, मज्झो नवमीइ जहन्न दसमीए। जंतुवरिं तं हे?, भयणा व बलं समासज्ज ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy