________________
उद्देशक : ११, मूलं - ७३८, [भा. ३५३३]
[भा.३५३४]
उग्घायमनुग्घातो, मासो चउ छच्च छव्विह तवो उ । एमेव छव्विहो वी, छेघो सेसाण एक्केक्कं
चू- मासो उग्घातो अनुग्घातो । एवं चउमासछम्मासादि उग्घाताणुग्घाता । एवं छव्विहं तवोकम्मं । छेदो वि एसो चेव छव्विहो । सेसा मूलादिया एक्केका भवंति । तप आत्मको गुणः, तप एव वा गुणः तपोगुण, तपोगुणस्य लक्षणं तपोलक्षणं । लक्षतेऽनेनेति लक्षणं । मासेनोपलक्षितः मासिकलक्षणः तपः । एवं चतुर्मासषण्मासेष्वपि । एतदेव षडविधं तपोगुणलक्षणं बालप्रब्राजने भवति-न पंचकादिरित्यर्थः ।। बितियपदेण बालो पव्वाविज्जति । “जिनचोद्दसपुव्विए दिक्ख' त्ति
२४३
अस्य व्याख्या
[भा. ३५३५ ] पव्वावेंति जिना खलु चोद्दसपुव्वी य जो य अइसेसी । एए अव्यवहारी, गच्छगए इच्छिमो नाउं ॥
- जिन चोद्दसपुव्वी अतिसेसी वा पव्वाविंति । शिष्याह अम्हं एते अव्यवहारी, जहा गच्छगतो पव्वावेति तहा मे अक्खह । के वा जिनादीहिं पव्वाविता । अतो भण्णति[भा. ३५३६ ] सत्याए अइमुत्तो, मणओ सेजंभवेण पुव्वविदा । पव्वाविओ य वइरो, छम्मासो सीहगिरिणा वि ॥
·
चू- “शास्ता” तीर्थकरः, तेन अतिमुत्तकुमारो पव्वावितो । चोद्दसपुव्वविदेण सिजंभवेण अत्तणो पुत्ती भणगो पव्वावितो । अवितहनिमित्त अतिसयट्ठितैन सीहगिरिणा वइरो पव्वावितो ।। बालपव्वावणे इमं गच्छवासिकारणं
[भा. ३५३७] उवसंते वि महाकुले, नातीवग्गे वि सण्णि सेज्जतरे । अज्जा कारणजाते, अनुनाता बालपव्वज्जा ।।
चू- “उवसंते वि महाकुले, नातीवग्गे" एतेसिं दोण्ह वि दाराणं इमं वक्खाणं[भा. ३५३८] विपुलकुले अत्थि बालो, नातीवग्गे व सेवगादिमते ।
जनवातरक्खतो सारवेंति आसण्णबालाई ।।
-
चू- किं पि विउलं विच्छिण्णकुलं "३उवसंतं” पवज्जापरिणतं, नवरं तत्थ बालपडिबंधो, “जइ अम्हं एतं बालं पव्वावेह तो सव्वे पव्वयामो" । ते वत्तव्वा - “निययसमीवे बालं ठवेह, तुभे पुण पव्वयह" । जति न ठवेंति, नीया वा न इच्छंति तो सह बालेण सव्वे पव्वाविजंति, बहुगुणतरं ति काउं, मा तप्पडिबंधेण सव्वाणि अच्छंतु । अहवा - कस्सति साधुस्स नातिवग्गो सव्वो असिवादिणा मओ, नवरेक्कं बालं जीवति । न य तस्स कोति वावारवाहओ अस्थि । ताहे सो साधू अयसवायरक्खाहेउं तं बालं आसन्नं पुत्तं भातियं पव्वावेत्ता संरक्खति ॥
[ भा. ३५३९ ] एवं सण्णि तराण वि, अज्जा य व डिडिबंध पडिनीए । कजं करेमि सचिवो, जति मे पव्वावयह बालं ।।
1
चू- सम्मदिट्ठिसंतियं बालं अनाहं तं पि एवं चेव सारवेंति । "तरो” त्ति सेज्जातरो, तस्स वि संतियं बालं अनाहं पव्वावेंति । “अज्जा पडिनीएण कामातुरेण वा केन ति बला परिभुत्ता । तस्स य समावुत्तीते डिंडिबंधो जातो गर्भसंभव इत्यर्थः । सा य संजमत्थी न परिचइयव्वा, विहिणा संरक्खियव्वा, जया पसूया तया बालं पव्वावेयव्वं, सत्यकिवत् । “कारणजाते”त्ति कुल-गण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org