SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २४२ निशीथ - छेदसूत्रम् -२-११ / ७३८ एगदिनं मूलं । तओ सिक्खावेंतस्स एगदिणं मूलं, असिक्खावेंतस्स एगदिनं अणवट्टे । ततो सिक्खावेंतो एग दिणं अणवट्टे, असिक्खावेंतो पारंची । ततो सिक्खावेंतो एगदिनं पारंची। इदानं जन्नो [ भा. ३५२९ ] सो एगुणवीसजहन्ने, सिक्खावेंतस्स मासिओ छेदो । असिक्ख गुरुओ, एवऽड्ढोक्कंति जा चरिमं ॥ अहवा पढमे छेदो, तद्दिवसं चेव हवति मूलं वा । एमेव होति बितिए, ततिए पुण होइ मूलं तु ॥ [भा. ३५३०] चू- जहन्नं पव्वावेंतो एगूणवीसं दिवसे सिक्खावेंतस्स मासलहुछेदो, असिक्खावेंतस्स मासगुरुछेदो । अन्ने एगूणवीसं दिवसे सिक्खावेंतस्स मासगुरुछेदो, असिक्खावेंतस्स चउलहुछेदो। एवं छेदो अड्डोकंतीए नेयव्वो, मूलऽणवट्टपारंचिया एक्केक्कदिनं नेयव्वा । अहवा उक्कोसबालं पव्वावेंतस्स छेदो भवति मूलं वा । एवं बितिए त्ति-मज्झिमे । जहन्ने पुण मूलमेव । चोदकाह - कहं छेदो मूलं वा ? आचार्याह-यदि चरणसंभवो ततः छेदो. चरणाभावे मूलं । जघन्ये पुनः चरणाभाव एव, न मूलं ।। तिविधं बालं पव्वावेंतस्स आणादिया, इमे दोसा उड्डाहादीबंभस्स वतस्स फलं, अयगोले चेव होंति छक्काया । [भा. ३५३१] राईभत्ते चारग, अयसंतराए य पडिबंधो ॥ तं बालं दद्धुं अतिसयवयणेण भांति गिहिणो- “अहो । इमेसिं समनाणं इह भवे चेव बंभवयस्स फलं दीसति” । अहवा - एतेसिं चेव जणिउ त्ति सकाए चउगुरुं, निस्संकिते मूलं । अयगोलो विव अगनिपक्खितो सुधमंतो अगनिपरिणतो जत्तो जत्तो छिप्पइ तत्तो तत्तो डहति । एवं सो बालो अयगोलसमाणो मुक्को जतो हिंडति ततो छक्कायवहाय भवति । सो य राओ भत्तं पानं ओभासति । जति राओ देंति तो रातिभोयणं विराधितं । अहन देंति तो परियावणानिप्फण्णं। भणति य लोगो - इमस्स बालत्तणे चेव बंधनागारो उववण्णो । इमे य समणा चारगपालत्तणं करेंति, जेण एवं बालं णिरुं भति । अयसो य अहो ! निरणुकंपा समणा बला य निरुंभते" । अंतरायं भवति, बालपडिवधेण य ते न विहरंति, जे नितियवासे दोसा ते वा भवंति ॥ किं चान्यत् [भा. ३५३२] ऊणट्ठे नत्थि चरणं पव्वावेंतो वि भस्सते चरणा । मूलावरोहिणी खलु, नारभति वाणति चेट्टं ॥ चू-ऊणट्टबरिसे बाले चरितं न विज्जति, जो वि य पव्वावेति सो नियमा चरित्ताउ भस्सति । अत्र प्रतिषेधद्वारेण दृष्टान्तः- जहा लाभत्थी वणिओ मूलं जेण तुट्ठति तारिसं पन्नं नो किणाति, जत्थ लाभं पेच्छति तं किणाति । एवं जेण चरित्तातो भस्सति तं न पव्वावेइ, जेन न भस्सति तं पव्वावेति । बालं पव्वावेंतस्स य जम्हा इमं तवोकम्मं भवति तम्हा न पव्वावेति । [भा. ३५३३] उग्घायमनुग्घायं, नाऊणं छव्विहं तवोकम्मं । तवगुणलक्खणमेयं, जिनचउदसपुव्विए दिक्खा ॥ - लहु उघायं, गुरु अनुग्घायं, एतेहिं दोहिं भेदेहिं छव्विह । - कहं पुण छव्विहं तवोकम्मं भवति ? उच्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy