SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ निशीथ-छेदसूत्रम् -२-८/५६९ वणिभंडसाल परिभिक्खुगादिमहबहुगपाहण्णे ॥ चू-पणियसाला पणियवसवो, महाकुलं पच्छद्धेण व्याख्यातं । मू. (५७०)जे भिक्खू राओ वा वियाले वा इत्थि-मज्झगते इत्थि-संसत्ते इत्थि-परिवुडे अपरिमाणाए कहं कहेइ, कहेंतं वा सातिजति ॥ [भा.२४२९] संझा राती भणिता, संझाए उ विगमो वियालो तु। केसिंची वोच्छत्थं, पच्छन्नतरे दुविधकाले ॥ चू-रातीति राती संज्ञा, तीए विगमो वियालो । अथवा - जंसि काले चोरादिया रज्जंति सा राती संझावगमेत्यर्थः, ते च्चिय जम्मि काले विगच्छंति सो वियालो संझेत्यर्थः॥ [भा.२४३०] इत्थीणं मज्झम्मी, इत्थी-संसत्तेपरिवुडे ताहि । चउपंच उ परिमाणं, तेन परं कहंत आणादी। चू-इत्थीसु उभओ ठियासु मज्झं भवति उरुकोप्परमादीहिं संघटतो संसत्तो भवति, दिट्ठीए वा परोप्परं संसत्तो, सव्वतो समंता परिवेढिओ परिवुडो भण्णति । परिमाणं-जाव-तिन्नि चउरो पंच वा वागरणानि, परतो छट्ठादि अपरिमाणं कहं कहेंतस्स चउगुरुगं आणादिया य दोसा। एस सुत्तत्थो । इदानि निजुत्ती[भा.२४३१] मज्झंदोण्हतगतो, संसत्तो ऊरुगादिघट्टतो। चतुदिसिठिताहि परिवुडो, पासगताहि व अफुसंतो।। चू-अहवा - एगदिसिठियाहिं वि अफुसंतीहिं परिवुडो भण्णति । [भा.२४३२] दुविधं च होति मज्झं, संसत्तो दिहि दिट्ठि अंतो वा। भावो वि तासु निहतो, एमेवित्थीण पुरिसेसु ।। चू-च सद्दाओ संसत्तं पि दुविधं - ऊरुगादिघटुंतो संसत्तो दिट्ठीए वा, इत्थीण वा मझे, दिट्ठीण वा मज्झे । अहवा - संसत्तस्स इमं वक्खाणं - तेन तासु भावो निहतो निवेसितो, ताहिं वा तम्मि निसेवितो, परस्परं गृद्धानीत्यर्थः । इमे दोसा[भा.२४३३] इत्थीमातिसुहीणं, अचियत्तं आसि आवणा छेदो। आत-पर-तदुभए वा, दोसा संकादिया चेव ।। चू-इत्थीणंजो नायओ भाया पिया पुत्त भच्चयमादी ताण वा जे सुही मित्ता एतेसिं अचियत्तं हवेज, अचियत्तं वा उप्पन्ने दिया असिवावेंतिङ्क । रातो का । तेसिं अन्नेसिं वा तसहिमादियाणं वोच्छेदं करेज आय-पर-उभयसमुत्थाणा एक्कतो मिलियाण दोसा हवेज । अह संकंति एते रातो मिलिता किं पुण अनायारं करेज, संकिते चउगुरुं, निस्संकिते मूलं । गेण्हणादिया दोसा तम्हाणो रातो इत्थीणं धम्मो कहेयव्वो॥भवे कारणं[भा.२४३४] बितियपदमणप्पज्झे, नातीवग्गे य सन्निसेज्जासु । णाताचारुवसग्गे, रन्नो अंतेपुरादीसु॥ चू- अणवज्झो वा नातिवग्गं वा सो चिरस्स गतो ताहे भणेज - रत्तिधम्मं कहेह, ताहे सो कहेज-वरं; कोइ धम्मंपव्वजं वा पडिवज्जेज्ज । सावग-सेज्जातर-कुलेसुवाअसंकणिज्जेसुअदुट्ठसीलेसु वा नायायारेसु । उवसग्गो वा जहा अंतेपुरि अभिवुत्तो।अहवा-राया भणेज-अंतेपुरस्स मे धम्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy