SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ उद्देश : ८, मूलं - ५६६, [भा. २४२५ ] अनारियं पिहुणं अस्समण-पाउग्गं कहं कहेति, कर्हतं वा सातिज्जति ।। मू. (५६७) जे भिक्खू जाण-सालंसि वा जाण - -गिहंसि वा जुग्गसालंसिवा जुग्ग-गिहंसि वा एगो एगाए इत्थीए सद्धिं विहारं वा करेइ सज्झावं वा करेइ असनं वा जाव आहारेइ, उच्चारे वा पासवणं वा परिट्टवेतिस अन्नयरं वा अनारियं विहुणं अस्समण-पाउग्ग कहं कहेति, कहेंतं वासातिज्जति ॥ मू. (५६८) जे भिक्खू पणिय-सालंसि वा पणिय-गिहंसि वा परिया-सालंसि वा परियागिहसि वा कुविय-सालंसि वा कुविय-गिहंसि वा एगो एगाए इत्थीए सद्धिं विहारं वा करेइ, सज्झायं वा करेइ, असनं वा पानं वा खाइमं वा साइमं वा आहारेति, उच्चारं वा पासवणं वा परिट्ठवेति अन्नयरं वा अनारियं पिहुणं अस्समण-पाउग्गं कहं कहेति, कर्हतं वा सातिज्जति ।। मू. (५६९) जे भिक्खू गोण-सालंसि वा गोण-गिहंसि वा महा-कुलंसि महा-गिहंसि वा एगो एगाए इत्थीए सद्धिं विहारं वा करेइ, सज्झायं वा करेइ, असनं वा पानं वा खाइमं वा साइमं वा आहारेति, उच्चारं वा पासवणं वा परिट्ठवेति, अन्नयरं वा अनारियं पिहुणं अस्समण-पाउग्गं कहं करेइ, कहतं वा सातिजति ॥ ३१ चू- उज्जाणं जत्थ लोगो उज्जाणियाए वच्चति, जं वा ईसि नगरस्स उवकंठं ठियं तं उज्जाणं । रायादियाण निग्गमणट्ठाणं निज्जाणिया, नगरनिग्गमे जं ठियं तं निज्जाणं एतेसु चेव गिहा कया उज्जाण - निज्जाणगिहा । नगरे पागारो तस्सेव देसे अट्ठालगो । पागारस्स अहो अड्डहत्थो रहमग्गो चरिया । बाणगं दारं, दो बलाणगा पागारपडिबद्धा । ताण अंतरं गोपुरं । जेन जनो दगस्स वच्चति सो दग पहो दग- वाहो दग-मग्गो दग-भासं दग-तीरं । सुण्णं गिहं सुन्नागारं । देसे पडियसडियं भिन्नागारं । अधो विसालं उवरुवरिं संवड्ढितं कूडागारं । धन्नागारं कोट्ठागारं । दब्भादितणट्ठाणं अदोपगासं तणसाला । सालिमादि - तुसट्ठाणं तुस- साला, मुग्गमादियाण तुसा । गोकरीसो गोमयं, गोणादि जत्थ चिट्ठति सा गोसाला, गिहं च । जुगादि जणाण अकुड्डा साला सकुडुं गिहं । अस्सादिया वाहणा, ताणं साला गिहं वा । विक्केयं भंडं जत्थ छूढं चिट्ठति सा साला गिहं वा । पासंडिगो परियागा, तेसि आवसहो साला गिहं वा । छुहादिया जत्थ कम्मविजति सा कम्मंतसाला गिहं वा । मह पाहने बहुत्ते वा, महंतं गिहं महागिहं, बहुसु वा उच्चारएसु महागिहं । महाकुलं पि इब्भकुलादी पाहण्णे बहुजन आइण्णं बहुत्ते । इमा सुत्तसंगहगाहा [भा.२४२६] उज्जाणऽट्टाल दगे, सुण्मा कूडा व तुस भुसे गोमे । गोणा जामा पणिगा, परियाग महाकुले सेवं ॥ चू- एवं जहा पढमसुत्ते । एवं एतेसु उस्सग्गाववातेण चउभंगसंभवो वत्तव्वो । इमं "उज्जाणवक्खाणं" [भा.२४२७]सभमादुज्जाणगिहा, निग्गमणगिहा वनियमादिणं इयरे । नगरादिनिग्गमेसु य, सभादि निज्जाणगेहा तु ॥ चू- इयरे त्ति निज्जाणे, वनियमादिया निग्गमगहियं कयं णिज्जाण-गिहं । अहवा - पच्छद्धेणं बितियं वक्खाणं || सालागिहाण इमो विसेसो - [भा. २४२८] साला तु अहे वियडा, गेहं कुड्डसहितं तुऽनेगविधं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy