SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ११, मूलं - ७३२, [भा. ३४७७] २३३ दद्दरेति, दद्दरासि सरावादिपिधणं दातुंसंधिं मयणेण लिंपति, छगणेण, मट्टियाए वा, ततो अव्याबाहे एगंते ठवेति, जत्थ उंदरभयं तत्थ सिक्कए काउं बेहासे ठवेति, जइ रज्जूए उंदरा अवतरंति तत्यंतरा सरावं ठवेंति, कंटकाओ वा कद्दमे उद्धमुहा करेंति, भायणस्स वा मुहे कंटिका करेंति, एसा उवरि रक्खा । भूमिठियस्स वा अहो भूती करेति, परिगलणभया वेहासठियस्स अहो भूति करिज्जति ।। जत्थ पिवीलिगभयं, मूसगा य नत्थि, रज्जूए वा मूसगेहिं छिंदणभयं, तत्थिमा आलयणविधी [भा. ३४७८ ] ईसिं भूमिमपत्तं, आसन्नं वा वि छिन्नरक्खट्ट । पडिलेह उभयकालं, अगीय अतरंत अन्नत्थ ॥ चू- भूमीए ईसिं अपत्तं रज्जूए ओसारेंति, आसण्णं वा हेट्ठ अणफिडतं ठवेंति । किमेवं ठविज्जति ? जदि मूसगेण रज्जू छिज्जति तो सपाणभोयणं भायणंपडितं पि न भिज्जत्ति, रक्खियं भवति, पुव्वावरासु य संझासु पडिलेहणपमज्जणा करेंति, । अगीतगिलाणा जत्थ वसतीए संति न तत्थ ठवेंति । ते व अगीयगिलाणा अन्नत्थ ठवेंति ॥ मू. (७३३) जे भिक्खू परिवासियस्स असनस्स वा पानस्स वा खाइमस्स वा साइमस्स वा तयप्पमाणं वा भूइप्पमाणं वा बिंदुप्पमाणं वा आहारं आहारेइ, आहारेंतं वा सातिजति ।। मू. (७३४) जे भिक्खू मंसाइयं वा मच्छाइयं वा मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा सम्मेलं वा हिंगोलं वा अन्नयरं वा तहप्पगारं विरूवरूवं हीरमाणं पेहाए ताए आसाए ताए पिवासाए तं रयणि अन्नत्थ उवातिणावेति, उवातिणावेंतं वा सातिज्जति । चू- जम्मि पगरणे मंसं आदीए दिज्जति पच्छा ओदनादि, तं मंसादि भण्णति । मंसाण वा गच्छंता आदादेव पारणे करेति तं वा मंसादि । आनिएसु वा मसेसु आदावेव जणवयस्स मंसपगरणं करेंति पच्छा सयं परिभुंजंति तं वा मंसादी भण्णति । एवं मच्छादियं पि वत्तव्वं । मंसखलं जत्थ मंसाणि सोसिजंति, एवं मच्छखलं पि । जमन्नगिहातो आनिज्जति तं साहेणं, जमन्नगिहं निजति तं पहेणगं । अहवा - जं बहूगिहातो वरगिहं निजति तं आहेणं, जं वरगिहातो वहूघरं निजति तं पहेणगं । अहवा - वरवहूण जं आभव्वं परोप्परं निजति तं सव्वं आहेणकं, जमन्नतो निज्जति तं पहेणगं । सव्वाण मंसादियाणं जं हिज्जति-निज्जति त्ति तं हिंगोलं, हुज्जति वा तं हिगोलं । अहवा - जं मतभत्तं करडुगादियं तं हिंगोलं । वीवाहभत्तं सम्मेलो । अहवा सम्मेलो गोट्ठी तिए भत्तं सम्मेलं भण्णति । अहवा - कम्मारंभेसु ण्हासिता जे ते सम्मेलो । तेसि जं भत्तं तं सम्मेलं । गिहातो उज्जाणादिसु ण्हासिता जे ते सम्मेलो । तेसि ज भत्तं तं सम्मेलं । गिहातो उज्जाणादिसु हीरंतं - नीयमानमित्यर्थः, प्रेहा पेक्ष्य, तं लप्स्यामीत्याशा । अहवा - ओदनादि अशितुमिच्छा तदासा, द्राक्षापानकादि पातुमिच्छा पिपासा । अहवा - ताए प्रदेशाए - प्रतिश्रयादित्यर्थः, जो ति साहू जम्मि दिने पगरणं भविस्सति तस्स आरतो जा रयणी तं जो अन्नत्थ प्रतिश्रये उवातिणावेति - नयतीत्यर्थः । अन्नं वा नयंतं सादिज्जति, तस्स चउगुरुं आणादिणो य दोसा, आयसंजमविराधना । उक्तः सूत्रार्थः । इदानिं निजुत्ती । सा प्रायशो गतार्थैव । - [भा. ३४७९ ] Jain Education International मंसाइ पगरणा खलु, जत्तियमेत्ता उ आहिया सुत्ते । सेज्जायरेतराण व, जे तत्थासागते भिक्खू ॥ For Private & Personal Use Only - www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy