SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ निशीथ - छेदसूत्रम् -२-११ / ७३४ चू-तं पगरणं सेज्जातरस्स, इतरस्स वा असेज्जातरस्स, जे भिक्खू तत्थ भत्ते आसा तत्थासा, तत्था साते अन्नं वसहिं आगते आणादयो दोसा भवंति ॥ [भा. ३४८०] २३४ तं रयणिं अन्नत्था, उवातिणा एतरेसु वा तत्थ । सो आणा अनवत्थं मिच्छत्त-विराधनं पावे ॥ चू- सेज्जायरभत्तो सेज्जायरपिंडो अकप्पिउ त्ति काउं अन्नवसहिं गच्छंति, इयरेसु तत्थ गंतुं वसंति परि जयट्ठ ॥ [भा. ३४८१ ] मंसाण व मच्छाव, गच्छंता पारियम्मि वयगादी । आनेंति संखडिं पुण, खलगा जहियं तु सोसंति ।। चू- गच्छमाणा सखडिं करेंति, कत्तियमासादि अमंसभक्खणवते गहिते तम्मि पुण्णे मंसादिपगरणं काउं धिज्जातियाण दाउं पच्छा सयं पारेंति । अहवा - मंसादिभक्खणविरतिव्वयं घेत्तुं तस्स रक्खणट्ठ आदिए संखडिं करेंति, आनिए वा मंगे संखडिं करेंति । खलगं जत्थ मंसं सोसंति ॥ [भा. ३४८२] [भा. ३४८३] आहेणं दारगइत्तगाण वधुइत्तगाण व पहेणं । वरइत्तादि वहेणं, पहेणं नेंति अन्नत्थ ।। सम्मेलो घडा भोजं, जं वा अत्थारगाण पकरंति । हिंगोलं जं हिज्जति, सिवढोढसिवाइ करडं वा ॥ हीरंतं निजंतं, कीरतं वा वि दिस्स तु तयासा । अन्नत्थ वसति गंतुं, उवस्सतो होति तवएसो ॥ सेज्जायरस्स पिंडो, मा होहिति तेन अन्नहिं वसति । इतरेसु परिजयट्ठ अनागयं वसति गंतूणं ॥ [भा. ३४८४] [भा. ३४८५ ] चू-तत्थ गच्छमाणस्स अंतरा छक्कायवरिहणा कटट्ठिविसमादिएहि वा आयविराधना । - इमे य दोसा तत्थ — [भा. ३४८६ ] दुन्निय दोन्नि विट्ठ, मत्तुम्मत्ता य तत्थ इत्थीओ। दङ्कं भुत्ताभुत्ते, कोउयसरणेहि गमणादी ॥ चू- उप्पाउयं दुन्नियत्थं वा दुन्नीतं अवाउडा, दुनिविट्ठ विब्भला, निब्भरा मत्ता, मदक्खए ईसिं सवेयणा सविकरेचेट्ठकारी उम्मत्ता, भुत्तभोगिणो तातो दट्टु सतिकरणं, इयराण कोउयं, ततो पडिगमणादि करेज्ज । जम्हा एते दोसा तम्हा तत्थ न गंतव्वं ॥ बितियपदेन वा गच्छेज्जा[भा. ३४८७] असिवे ओमोयरिए, रायदुट्टे भए व गेलण्णे । अद्धाण रोहए वा, अप्परिनामेसु जयणाए । चू- असिवादी सत्तसु कारणेसु जति गीयत्था ततो पणगपरिहाणीए वसहिठिती चेव गिण्हंति ।। - जतो भण्णति [भा. ३४८८ ] परिनामतेसु अच्छति, आउलछम्मेण जाइ इतरेसु । दोसा पुव्वत्ता, साइत कारणे जयणा ॥ चू-अगिया विजति परिनामगा तो अच्छंति । अह अगीता अपरिणामिया तो सेज्जायरसंखडीते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy