SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २३५ उद्देशक : ११, मूलं-७३४, [भा. ३४८८] आयरिओ भणति - एत्थ कल्लं जणाउलं भविस्सति, इतो निग्गच्छामो अन्नवसहीए ठामो, असेजायरसंखडीए पुण संवासभद्दया भविस्संति त्ति काउं अन्नवसहीए विवसेज्जा । मू. (७३५) जे भिक्खू निवेयणपिंडं भुंजइ, भुंजंतं वा सातिजति ।। घू-उवाइयंअनोवाइयं वाजंपुण्णभद्द माणिभद्द सव्वाणजक्ख महुंडिमादियाण निवेदिज्जति सो निवेयणापिंडो । सो य दुविहो - साहुनिस्साकडो अनिस्साकडो य । निस्साकडं गेण्हंतस्स चउगुरुं, अनिस्साकडे मासलहुं आणादिया य दोसा। [भा.३४८९] सव्वाणमाइयाणं, दुविहो पिंडो निवेयणाए उ। निस्साएऽनिस्साए निस्साए आणमादीणि ॥ चू- सव्वाणादिया जे अरहंतपक्खिया देवता ताण जो पिंडो निवेदिज्जति सो दुविधो - निस्समनिस्सा कडी य। निस्साकंड पिंडं गेण्हंतस्स आणादिया॥ इमेण विहिणा णिस्साकडं करेंति[भा.३४९०] चरुगं करेमि इहरा, समणा नेच्छंतुवक्खडं भोत्तुं। सद्धाकतं ठवेंति व, निस्सापिंडम्मि सुत्तं तु॥ चू-दाणरुई सड्ढो वा निवेयणचरुववदेसं कातुं साधूण देति, आधाकम्मं ठवितं । अहवा"जाव साहू साहू अच्छंति ताव उवातियं देमो, सुहं साहू गिण्हंति", एत्थ ओसक्कणमीसजायठवियदोसा । जया वा साहू आगमिस्संति तदा दाहेमो, एत्थ ओसक्कण-मीसजातठवियदोसा । सद्धाकडं साहुणिस्साए वा ठवेंति, एत्थ ठवियगदोसो । केवलो एस णिस्साकडो। एत्थ सुत्तणिवातो । इमो अनिस्साकडो साहू होउ वा मा वा देवताते पुव्वपवत्तं ठवेंति । सो य ठवितो साहू य पत्ता, एसो कप्पति॥ निस्सकडो वि कप्पति-इमेहिं कारणेहिं[भा.३४९१] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । अद्धाण रोहए वा, जयणागहणं तु गीयत्थे । चू-पनगपरिहाणिजयणाते गेण्हंति, जहा वा अगीतअपरिनामगा नयाणंति तहा गीयत्था गेहंति॥ मू. (७३६) जे भिक्खू अहाछंदं पसंसति, पसंसंतं वा सातिजति ॥ मू. (७३७) जे भिक्खू अहाछंदं वंदति, वंदंतं वा सातिजति ॥ चू-“अहाछंदे"त्ति-जकारव्यंजनलोपेकृते स्वरे व्यवस्थिते भवतिअहाछंदः,छंदोऽभिप्रायः, यथा स्वाभिप्रेतं तथा प्रजापयन् अहाछंदो भवति, तं जो पसंसति वंदति वा तस्स चउगुरुगं आणादिया य दोसा । केरिसा पुण अहाछदपडिवत्तीतो[भा.३४९२] उस्सुत्तमणुवइटुं, सच्छंदविगप्पियं अननुवादी । परतत्ति-पवत्ते तिंतिणे य इणमो अहाछंदो। घू-उस्सुत्तं नाम सुत्तादवेतं, अनुवदिटुं नामजंनो आयरियपरंपरागतं, मुक्तव्याकरणवत्। सीसो पुच्छति- किमन्नं सो परूवेति? आचार्याह - "सच्छंदविगप्पियं", स्वेन छंदेन विकल्पितं स्वच्छन्दविकल्पितं, तंच “अननुपाती"न क्वचित् सूत्रे अर्थे उभए वा अनुपाती भवति, ईद्दशं प्ररूपयन्ति।किंचपरोगृहस्थस्तस्य कृताकृतव्यापारवाहकः, परपवादभाषीवा, स्त्रीकथादिप्रवृत्तो ___www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy