________________
१३८
निशीथ-छेदसूत्रम् -२- १०/६४४ [भा.३०१८] एकं दुगं चउक्कं, दंडो दूआ तहेव नीहारी।
खइण्हे नीले मलिणे, चोल-रय-णिसेज्ज-मुहपोत्ती॥ चू- एगो दंडो, दो जमदूओ, चउरो णीहारी । एयपमाणे पसवेंतस्स चउगुरु । इदानि "उवकरणे"त्ति दारं-किण्होवकरणा जति गच्छंतिणीलेण वा मलिणेणवा । किं चतं उवकरणं - चोलपट्टे रयहरणं निसेज्जा मुहपोत्तिया य, एत्थ निर्योगोपकरणमलिने चतुगुरुमित्यर्थः, तस्मात् शुद्धं शुक्लं गृहीतव्यं । इदानि “सउणे"त्ति दारं[भा.३०१९( मइलकुचेले अब्भंगिएल्लए साणु खुज्ज वडभेय।
कासायवत्थकुच्चं-धरा य कजं न साहेति ।। चू-“साणे" त्ति मंदपादी शुक्लपादो वा । कुजं वा सरीरं अस्य उद्धलिता ससरक्खा - एते निग्गमपवेसेसु दिट्ठा कजं न साहति ॥ इमे साहति[भा.३०२०] नंदीतूरं पुण्णस्स दंसणं संख-पडह-सद्दी य।
भिंगार वत्थ चामर, एवमादी पसत्थाई। घू-नंदीमुखस्स मउंदादीतूरस्स, बहु आउज्जसमुद्दातो वा तूरं भण्णति, संखस्स पडहस्स य सद्दसवण पसत्यं, पुण्णकलसस्स भिंगारस्स छत्तस्स य चामराण य, आदिसद्दातो सीहासणस्स दधिमादियाण यदरिसणं पसत्थं ॥ [भा.३०२१] आवडणमादिएसु, चउरो मासा हवंतऽनुग्घाया।
एवं ता वच्चंते, पत्ते य इमे भवे दोसा॥ चू-उंबरमादी सिरेण घट्टेति त्ति आवडणं भण्णति । आदिसद्दातो पडति वा पक्खलति वा अन्नेन वा रक्खमादिए घेत्तुं अक्कंचितो कहिं वा वच्चसि त्ति पुच्छिओछीयं वा अमणुन्नसद्दसवणं एवमादिएसुजइ गच्छति तो चउगुरुंपच्छित्तं । एस ताव अंतरा वचंतस्स विहीभणितो । वेज घरं पतेन इमे दोसा परिहरतव्वा ॥ इदानि “वावारे"त्ति दारम्[भा.३०२२]साडऽब्भंगण उव्वलण, लोयछारुक्करडे य छिंद भिंदंते।
सुह आसण रोगविही, उवदेसो वा वि आगमणं ।। चू-एगसाडो वेज्जो अप्पसत्थो न पुच्छिज्जति, तेल्लादिणा अब्भंगितो, कक्कादिणा उव्ववलितो लोयकरणे वा अद्धकम्मिज्जितो, छारंगारकेयारादीण वा उवरिठितो, दारुमादिवा किंचि छिंदति, खुरप्प गादिणा वा कस्स ति दूसियभंगं छिंदति, घडकमलाउं वा कस्स ति भिंदति सिरोवेहं वा । एरिसेसु अप्पसत्थ जोगेसुन पुच्छिज्जति । गिलाणस्स वा जति किं चि छिंदियव्वं भिंदियव्वं वा तो पुच्छिज्जति । इमेरिसो पुच्छियव्वो-सुहासणत्यो रोगविधी-वेजसत्थं वा पढंतो पुच्छिज्जति। सोय वेज्जे पुच्छितो संतो गिलाणोवत्थं सोउ उवदेसं वा देति आगच्छति वा गिलाणसमीवं ॥
इदानि "सिंगारे"त्ति दारं[भा.३०२३] पच्छाकडे य सण्णी, दंसणऽधाभदाणसड्डेय।
__मिच्छादिट्ठी संबंधिए य परितिथिए चेव ॥ चू-पुरा पच्छाकडो, गिहीयाणुव्वतो सावगो सण्ण, दंसणसंपन्नो अविरतो सम्मद्दिही, दंसणविरहितोअरहंतेसु तस्सासणे साधूउभयभद्दसीलोअहाभद्दो भण्णति, दानंप्रति सड्डी गृहस्थः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org