SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ उद्देशक ः १०, मूलं-६४४, [भा. ३०२३] १३९ साक्यादिसासनं प्रतिपन्नो मिथ्याष्टि, स्वजनः संबंधी, सरक्खादिलिंगद्विता परतिस्थिणो । च सद्दो समुच्चए । एवसद्दो पुरिसाभावे इत्थि-नपुंसेसुंदट्ठव्यो । एसिं सिंगारो कजति - जाहे वेजो आनिजति गिणट्ठा । तुब्भे तत्थ सन्निहिता होह, जं सो भणति तंतुब्भे सव्वं पडिवजह ।। वेज्जसमीवं पट्टविता जे ते वेजस्स इमं कहिँति[भा.३०२४] वाहि-निदाण-विकारे, देसं कालं वयं च धाउंच। आहार अग्गि धिति बल, समुई वा तस्स साहति ॥ चू-जरादिगो वाही, निदानं रोगुत्थाणकारणं, प्रवर्धमानरोगविशेषो विगारः । स गिलाणो समुगम्मि जातो, वसंताइ केइ काले जातो, रोगुत्थाणकालं वा से कहेंति, इमो से यौवनादिको वयः, वातादियाणयधातूणइमो से उक्कडो, आहारे अप्पभोगो चि कहेंति, सामर्थ्य अस्तिनास्तीति, धृतिबलं समुच्चयभावः । एयंसव्वं वेज्जस्स कहेंति ॥ इदानि “उवदेसे" त्ति दारं-सव्वं सोउं वेजो सगिहत्थो चेव दव्वादियं उवदेसं देज्ज[भा.३०२५] कलमोयणो य खीरं, ससक्करं तूलियादिया दव्वे । भूमिघरट्टग खेते, काले अमुगीइ वेलाए॥ चू-दव्वओकलमसालिओदणो, खीरंचखंडसक्कराचितं, सस्सदेहअस्थरणंतूली ।आदिसद्दातो पलंको, पाउरणं रल्लगादि । खेत्तओ भूमिघरे वा । कालतो पढमपहरादिएसु देह ॥ [भा.३०२६]इच्छानुलोमभावे, न य तस्सऽहियाऽहवा जहिं विसया । अहवा खित्तादीसू, पडिलोमा जा जहिं किरिया ।। चू-भावओ जं से इच्छओ अनुलोमं तं से देह, अधवा - न य तस्सऽहिया जहिं विसया प्रतिलोममित्यर्थः । अहवा - दित्तचित्तस्स अवमानो कज्जति, खित्तचित्तस्स अवमानो कजति, जक्खाइट्ठस्स वि अनुलोमं पडिलोमं वा कञ्जति, जाव जम्मि रोगे प्रसाधिता किरिया सा तत्थ कज्जति ।।अहवा- तस्स गिलाणस्स सण्णायगो कोइ भणेज्ज[भा.३०२७] नियएहिं ओसहेहि य, कोइ भणेज्जा करेमहं किरियं । तस्सप्पणो यथामं, नाउं भावं च अनुमण्णे ॥ चू-अप्पनिजेहिं ओसहगणेहिं करेमि किरियं कारवेमि वा, विसज्जह मे व गिहं । एवं भणिए किं कायव्वं? “तस्से"तिगिहत्थस्सभावंनाउंजइ उन्निक्खमणाभिप्पाएणकरेतितो न विसजेति, घम्महेउं करेंतस्स अनुण्णवति, गिलाणस्स वा अप्पणजइ ढोभावो तो अनुन्नवेति, इहरहा नो।। अहवा-वेजो भणेज[भा.३०२८] जारिसयं गेलण्णं, जा य अवस्था तु वट्टए तस्स । अटूण न सक्का, वोत्तुं तो गच्छिमो तत्थ ॥ चू-जारिसंतुब्भेहिं गेलण्णमक्खायं, जारिसा य तस्स वट्टमाणी अवस्था कहिता, एरिसाए गिलाणं अदळूण न सक्केति किरितोवेदेसो दाउं, किरियं व काउं, तो हं तत्थेव वच्चामि ॥ इदानं "तुलणे" त्ति? दारं । सगिहट्ठियस्स गिलाणसमीवागयस्स वा उवदेस देंतस्स वेज्जस्स[भा.३०२९] अपडिहणंता सोउं, कयजोगाऽलंभे तस्स कि देमो? जह विभवा तेइच्छा, जा लाभो ताव जूहं ति॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy