SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ निशीथ - छेदसूत्रम् - २ - १०/६४४ - दव्वादियं वेज्जुवदेसं समग्गमप्पडिहणंता सोउं अप्पाणं तुलेंति किमेयं लभिस्सामो न वेति ? जति धुवो लाभो अत्थि तो न भणंति किं चि । अहवा-संकिते भणंति-जति कते जोगे न लभा मोतो किं देमो ? वेजसत्थे य जह विभावा तेइच्छा भणिता सापवादेत्यर्थः, एवं ताव उसारेति जाव जम्मि दव्वे धुवो लाभो भविस्सति । जहन्नेणं जाव कोदवोदणो, जूहं च कांजिकमित्यर्थः । तंडुलोदग मुदगरसो वा जूहं भण्णति । वेज्जागमणे वेज्जस्स गिलाणस्स य कितिकम्मकरणे इमा विधीएगो संघाडो वा, पुव्वं गंतूणुवस्सयम्मि करे । लिंपण - सम्मज्जणयं, गिलाणजोग्गं च आणेति । [भा. ३०३१] विज्जस्स य पुप्फादी, विरइत्ता आसणे य दोन्नि तहिं । वाइत्ता य गिलाणं, पगासे ठवइत्तु अच्छंति ॥ [भा. ३०३०] [ भा. ३०३२] अब्भुट्ठाणे आसन, दावण-भत्ते भती य आहारे । गिलाणस्स आहारे, नेयव्वो आनुपुवीए ॥ [भा. ३०३३] अब्भुट्ठाणे गुरुगा, तत्थ वि आणादिया भवे दोसा । मिच्छत्तं रायमादी, विराहणा कुल-गणे संघे ॥ चू- आयरिओ जति वेज्जस्स आगच्छतो अब्भुट्ठाणं देति तो चउगुरुगा आणादिया दोसा | राया रायअमच्चो वा चोप्पगसमीवातो सोउं सयं वा दहुं "आयरिओ वेजस्स अब्भुट्ठितो" त्ति, “अम्हं गव्वेण अब्भुट्ठाणं न देति, अम्हं भिच्चस्स नीयतरस्स य अब्भुट्ठाणं देति, अहो ।” “दुट्ठधम्मं” मिच्छत्तं गच्छे, पदुट्ठो वा कुल-गण-संघस्स पत्थारं करेज्ज || 4 १४० [भा. ३०३४] अणभुट्ठाणे गुरुगा, तत्थ वि आणादिणो भवे दोसा । निच्छत्तं सो वि अन्नो, गिलाणमादी विराहणया || चू- जइ आयरिओ वेज्जस्स अब्भुट्ठाणं न देति तो चउगुरुगा, आणादिणो य दोसा । सयं वेज्जो अन्नो वा “अहो तवस्सिणो वि गव्वमुव्वहंति" त्ति मिच्छत्तं गच्छे। अहवा-पदुट्टो गिलाणस्स नो किरियं कुज्जा, गिलाणस्स वा अप्पयोगं करेज्ज, एवं गिलाणविराहणा, आदिसद्दातो रायवल्लभो गिलाणं पि वेध-वधादिएहिं विराहेज | जम्हा एते दोसा तम्हा [ भा. ३०३५] गीयत्थे आणयणं, पुव्वं उट्ठितु होति अभिलावो । गिलाणस्स दायणं, सोहणं च चुण्णाइगंधे य ॥ चू-गियत्थेहिं वेज्जो पुव्युत्तविहाणेण आणेयव्वो जया य आगच्छति तदा तिण्हं एगो, पंचह दोजना आगंतु अग्गतो गुरुणो कहेंति - "वेज्जो आगच्छइ "त्ति । ता गुरवो दो आसणे ठावेंति, आयरिओ चंकमणलक्खेण पुव्वुट्ठितो अच्छति । गीयत्थेहिं य कहेयव्वं - एस वेज्जो आगतो त्ति । गुरुणा य पुव्वुट्ठिएण सो पुव्वं अणालवंतो वि आलवेयव्वो । पुव्वण्णत्थे आसणे उवनिमंतेयव्वो, ततो आयरिओ वेज्जो य आसणेसु उवविसंति । "अब्भुट्ठाण आसने त्ति गतं । इदानिं “वायणे” त्ति दारं- गिलाणस्स जति किंचि सरीरे उवकरणं वा असुई तं पुव्वमेव धोवेयव्वं, खेलमल्लगो काइयसण्णासाधीय अवनेयव्वो, भूमी उवलिंपियव्वा । तहा वि दुगंधे पडवासमादि चुण्णागं धुवणेयव्वा । एवं गिलाणो सुतीको सुक्किलवासपाउओ दरिसिज्जति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy