________________
उद्देशक : १०, मूलं-६४४, [भा. ३०३५]
जति किं गंडोति फाडेयव्वं, तम्हि फालिए उसिणोदगादिफासुअं हत्थवोवणं दिज्जति, अनिच्छे व पच्छाकडादिया मट्ठिया उदगं यच्छंति, गंधपुप्फवुण्णं तंबोलादियं च से पयच्छंति ॥
इदानिं " भत्ते भती य आहारे" त्ति पच्छद्धस्स इमं वक्खाणं । वेज्जो भणति - [भा. ३०३६] चउपादा तेइच्छा, को भेसज्जाइ दाहिती तुब्भं । तहियं पुव्वा पत्ता, भणति पच्छाकडा दम्हे ॥
चू- चउप्पादा तेइच्चा भवति । गिलाणो, पडियरगा, वेज्जो, भेसज्जाणि य । तुम्भ को भेसज पयच्छिहिति त्ति । तत्थ पच्छ कडादि पुव्वं संगारदिन्नं पत्ता भांति - अम्हे सव्वं दाहामो ॥ [भा. ३०३७] कोयी मज्जणग विही, सयणं आहार उवहि केवडिए । गीयत्थेहि य जयणा, अजयण गुरुगा य आणादी ||
चू- कोइ वेजो भणेज्ज - "मजणं" - ण्हाणं, विधी विभवेण स्नातुनिच्छति इत्यर्थः । सयणं पल्लंकादियं, आहारमुक्कोसं, उवहिं तूलित्तमादी, "केवडियं" ति - केवगा । एवं गिलाणस्स मज्झं वा को दाहिति ? एयं सव्वं पच्छाकडादिएहिं अब्भुवगंतववं । पच्छाकडाण य अभावे गीयत्थेहिं य जयणाए अब्भुवगंतव्वं । जति अजयणाए अब्भुवगच्छंति पडिसेहिंति वा तो चउगुरुगा, आणादिया य दोसा भवंति । एतेसु मज्जणादिसु दिज्जंतेसु अदिज्जंतेसु वा भद्दो किरियं करेति चेव, जो पुण अभद्दो सो संबुद्धे अब्वगते निक्काइयतरं करेति ।
[भा. ३०३८] एयस्स नाम दाहिह, को मज्जणगाइ दाहिती मज्झं । ते चेवणं भणंति, जं इच्छसि तं वयं सव्वं ॥
चू-एयस्सेति गिलाणस्स मज्जणादि सव्वं तुब्भे दाहिह, मज्झं पुण को दाहिति ? एवं भणितो चेव पच्छकडादि भांति - जं जं इच्छसि तं तं सव्वं अम्हे दाहामो ॥
[भा. ३०३९] जं एत्थ सव्व अम्हे, पडिसेहे गुरुग दोस आणादी ।
१४१
पच्छाकडा य असती, पडिसेहे गुरुग आणादी ।।
चू- जे ते पुव्वपच्छाकडादिया पन्नविता तेहिं एवं भणितो - "जं एत्थ गिलाणस्स तुज्झ दायव्वं तं सव्वं अम्हे दाहामो," एवं भणिते जो ते अदिकरणभया पडिसेधेति तस्स चउगुरुगा, आणादिणो य दोसा । पच्छाकडादियाण वा असतीए जो वेज्जं पडिसेहेति तस्स वि एते एव चउगुरुगा आणादिया य दोसा भवंति ॥
[भा. ३०४० ]
जुत्तं सयं न दाउं, अन्ने देंते व णं निवारेंति । न करेज गिलाणस्सा, अवप्पयोगं च से देज्जा ॥
चू- वेज्जो ते पडिसेहिज्जंते सोउं भणति - अपरिग्रहत्वात् साधूना युक्तं युज्यते अदानं । जं पुण अन्ने वि देते निवारेति, तेन पटुट्ठो य गिलाणकिरियं न करेज, अवप्पयोगंकरेज, तस्मादन्यान्न निवारियेदित्यर्थः ।। “गीयत्थेहि" य जयणाए त्ति अस्य व्याख्या
[भा. ३०४१] दाहामो त्ति व गुरुगा, तत्थ वि आणादिणो भवे दोसा । संका व सूयएहिं, हियणट्टे तेनए वा वि ॥
चूपच्छाकडादियाण असति जति साहू भणाति-अवस्संते भत्तं दाहामो तो चउगुरुगा आणादिया दोसा | अहवा - इमे दोसा । एते अहिरन्ना कतो दाहिंति, अन्नेन विहिते सो संकिज्जति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org