SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ उद्देश : १०, मूलं - ६५०, [भा. ३१४०] १५९ चू-ठवणाए छव्विहो निक्खेवो तं जहा - नामठवणा ठवणठवणा दव्वठवणा खेत्तठवणा कालठवणा भावठवणा । नाम-ट्ठवण-ठवणातो गयाओ । दव्वट्ठवणा दुविधा आगमतो नो आगमतो य । आगमतो जाणए अनुवउत्ते । नो आगमतो तिविधा - तं जहा जाणगसरीरट्ठवणा भवियसरीरट्ठवणा जाणगसरीरभवियसरीरवतिरित्ता ।। वतिरित्ता दव्वट्ठवणा इमा[ भा. ३१४१] ओदइयादीयाणं, भावाणं जो जहिं भवे ठवणा । भावेन जेण य पुणो, ठवेज्ज ते भावठवणा तु ॥ चू- ‘“दव्वं च दव्वनिक्खेवो" दव्वपरिमाणेन स्थाप्यमाना दव्वट्ठवणा भण्णति, च सद्दोऽनुकरिसणे, किं अनुकरिसयति ? भण्यते - इमं दव्वं वा निक्खिप्पमाणं, दव्वस्स वा जो निक्खेवो साठवणा भण्णति ।। [भा. ३१४२] सामित्ते करणम्मि य, अहिकरणे चेव होंति छब्भेया । एगत्त-पुहुत्तेहिं, दव्वे खेत्ते य भावे य ॥ चू-सामित्ते पडिवसभगामस्स अंतरपल्लियाए य, करणे खेत्तेण एगत्त- बहुमित्ते दव्वस्स ठवणा दव्वाण वा ठवणा दव्वठवणा । तत्थ दव्वस्स ठवणा जहा कोइ साहू एगसंथाराभिग्गहणं ठवेति - गृण्हातीत्यर्थः । दव्वाण ठवणा जहा - संथारगतिगपडोआरग्गहणाभिग्गहणं आत्मनि ठवेति । करणे जहा दव्वेण ठवणा, दव्वेहिं वा ठवणा । तत्थ दव्वेण आयंबिलदव्वेण चाउम्मासं जाति । दव्वेहिं कूरकुसणेहिं वा चाउम्मासं जावेति । अहवा - चउसु मासेसु एक्कं आयंबिलं पारेत्ता सेसकालं अभत्तङ्कं करेति, एवमात्मानं स्थापयतीत्यर्थः । दव्वेहिं दोहिं आयंबिलेहिं चाउम्मासं जावेति । अधिकरणे दव्वे ठवणा, दव्वेसु वा ठवणा । तत्थ दव्वे जहा एगंगिए फलहिए मए सुवियव्वं, दव्वेसु अनेगंगिए संथारए मए सुवियव्वंति एवं छब्भेया । एगत्त-पुहत्तेहिं दव्वे भणिता । इदानिं खेत्तठवणा “खेत्तं तु जम्मि खेत्ते' त्ति । क्षेत्रं यत् परिभोगेन परित्यागेन वा स्थाप्यते, जम्मि वा खेत्ते ठवणा ठविज्जति सा खेत्तठवणा । साय सामित्तकरण अधिकरणेहिं एगत्त-पुहुत्तेहिं छब्या भाणियव्वा । इदानिं कालठवणा - "काले कालो जहिं जो उ" त्ति । काले कालो एतेसु जहासंखं इमे पदा जाह जो उ", काले जहिं ठवणा ठविज्जति, कालो वा जो उठविजति सा कालठवणा । अद्ध इति कालो तत्थ वि सामत्तकरण अधिकरणेहिं एगत्त-पुहुत्तेहिं छब्भेया भवंति । भावे छब्भेया । सामित्ते खेत्तस्स एगगामस्स परिभोगो, खेत्ताणं सीमातीणं मूलगामस्स पडिवसभगामस्स अंतरपल्लि याए य । करणे खेत्तेण एगत्ते पहुत्तेण, एत्थ न किं चि संभवति । अधिकरणे - एगत्तं परं अद्धजोयणेमेराए गंतु पाडयत्तए, पुहत्ते कारणे दुगादी अद्धजोयणे गंतुं पडियत्तए । कालस्स ठवणा उदुबद्धे जा मेरा सा वज्जिज्जति स्थ्पायतेत्यर्थः । कालाणं चउण्हं मासाणं ठवणा ठविज्जति, आचरणत्वेनेत्यर्थः । कालेण आसाढपुण्णिमाकालेणं ठायति । कालेहिं बहूहिं पंचाहेहिं गतेहिं ठायंति । कालम्मि पाउसे ठायंति । कालेसु कारणे आसाढपुण्णिमातो सवीसइमासदिवसेसु गतेसु ठायंति । भावस्सोदतियस्स ठवणा, भावाणं कोह- माण- माया लोभातीणं । अहवा - नानमादीणं गहणं । अहवा-खाइमं भावं संकामंतस्स सेसाणं भावाणं परिवज्जणं भवति । भावेण निजता घखेत्ते ठायंति नो अडंति । भावेहिं संगह उवग्गह- निज्जरनिमित्तं वा नो For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy