________________
१६०
निशीथ-छेदसूत्रम् -२-१०/६५० अडति । भावम्मि खयोवसमिए खत्तिए वा ठवणा भवति । भावेसु नत्थि ठवणा । अहवा - खओवसमिए भावेसुद्धातो भावातो सुद्धतरंभावसंकमंतस्स भावेसुठवणा भवति । एवंदव्वातिठवणा समासेणभणिता । इदानिएते चेव वित्थारेण भणीहामि । तत्थपढमंकालठवणंभणामि। किं कारणं? जेण एयं सुत्तं कालठवणाए गतं । एत्थ भणति[भा.३१४३] कालो समयादीयो, पगयंकालम्मितं परूवेस्सं।
निक्खमणे य पवेसे, पाउस-सरए यवोच्छामि।। चू-कलनं कालः, कालेज्जतीति वा कालः, कालसमूहो वा कालः, सो य समयादी, समयो पट्टसाडियाफाडणादिटुंतेनं सुत्ताएसेणं परवेयव्यो । आतिग्गहणातो आवलिया मुहत्तो पक्खो मासो उदू अयनं संवच्छरो जुगंएवमाइ एत्थ जं “पगयं" ति-अधिकार समयेन सिद्धतेन तमहं परूवेस्स। उदुबद्धियमासकप्पखेत्तातो पाउसे निक्खमणं, वासाखेत्ते य पाउसे चेव पवेसंवोच्छं। वासाखेत्तातोसरए निक्खमणं, उदुबद्धियखेते पवेसं सरएचेव वोच्छामि ।अहवा-सरए निग्गमणं पाउसे पवेस वोच्छामीत्यर्थः ।। [भा.३१४४] ऊनातिरित्तमासे, अट्ठविहरिऊण गिम्ह-हेमंते।
एगाहं पंचाहं, मासंचजहा समाहीए॥ चू-चत्तारि हेमंतिया मासा, चत्तारि गिम्हिया मासा, एते अट्ठ ऊनातिरित्ता वा विहरिता। कहं विहरित्ता? भण्णति-पडिमापडिवन्नणंएगाहो । अहालदियाणं पंचाहो । जिनकप्पियाण सुद्धपरिहारियाण थेराणय मासो। जस्स जहानाण-दंसण-चरित्तसमाही भवति सोतहा विहरित्ता वासाखेत्तं उवेति ।। कहं पुण ऊनातिरित्ता वा उदुबद्धिया मासा भवंति? तत्थ ऊणा[भा.३१४५] काऊण मासकप्पं, तत्थेव उवागयाण ऊणा उ।
चिक्खल्लवासरोहेण वा बितीए ठिता नूनं ॥ चू-जत्थ खेत्ते आसाढमासकप्पो कते तत्थेव खेत्ते वासावासत्तेण उवगया, एवं ऊणा अट्ठ मासा | आसाढमासे अनिर्गच्छता सप्तं विहरणकाला भवंतीत्यर्थः । अधवा - इमेहिं पगारेहिं ऊणा अट्ठ मासा हवेज-सचिक्खल्ला पंथा, वासंवा अज्ज विनोवरमते, नयरं वा रोहितं, बाहिं वा असिवादि कारणा, तेन मग्गसिरे सव्वे ठिया, अतो पोसादिया आसाढता सत्त विरहणकाल भवंति ॥ इदानं जहा अतिरित्ता अट्ठ मासा विहारो तहा भण्णति[भा.३१४६] वासाखेत्तालंभे, अद्धाणादीसुपत्तमहिगातु।
साधग-वाघातेन व, अप्पडिकमितुं जति वयंति॥ चू-आसाढे सुद्धवासावासपाउग्गं खेत्तं मग्गतेहिं न लद्धं ताव जाव आसाढचाउम्मासातो परतोसवीसतिरातेमासे अतिक्तेलद्धं, ताहेभद्दवयाजोण्हस्सपंचमीएपजोसवंति, एवं नवमासा सवीसतिराता विहरणकालो दिट्ठो, एवं अतिरित्ता अट्ठ मासा । अहवा - साहू अद्धाणपडिवण्णा सत्थवसेणं आसाढचाउम्मासातो परेण पंचाहेण वा दसाहेण वा पक्खेण वा कत्तियचाउम्मासिय आरतो चेव निग्गया । अहवा - आयरियाणं कत्तियपोण्णिमाए परतो वा साहगं नक्खत्तं न भवति, अन्नं वा रोहगादिकं वि, एस वाघाय जाणिऊण कत्तियचाउम्मासियं अपडिक्कमियं जया वयंति तता अतिरित्ता अट्ठ-मासा भवंति॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org