________________
उद्देशक : १०, मूलं - ६५०, [ भा. ३१४६ ]
"एगाहं पंचाहं मासं च जहा समाहीए " अस्य व्याख्या[भा. ३१४७] पडिमापडिवण्णाणं, एगाहो पंच होतऽहालंदे । जिन - सुद्धाणं मासो, निक्कारणतो य थेराणं ।। च-‘“जिन” त्ति जिनकप्पिया। “सुद्धाणं” त्ति सुद्धपरिहारियाणं, एतेसिं मासकप्पविहारो । निव्वाघायंकारणाभावे ।। वाघाते पुण थेरकप्पिया ऊणं अतिरित्तं वा मासं अच्छंति[भा. ३१४८] ऊणातिरित्तमासा, एवं थेराण अट्ठ नायव्वा । इयरेसु अट्ठ रियितुं, नियमा चत्तारि अच्छंति ॥
चू- एवं ऊणातिरित्ता थेराणं अट्ठ मासा नायव्वा। इतरे नाम पडिमापडिवण्णा आहालंदिया विसुद्धपरिहारिया जिनकप्पिया य जहाविहारेण अट्ठ रीइतुं वासारत्तिया चउरो मासा सव्वे नियमा अच्छंति ॥ वासावासे कम्मि खेत्ते कम्मि काले पविसियव्वं अतो भण्णति
[ भा. ३१४९] आसाढपुण्णिमाए, वासावासासु होइ ठायव्वं । मग्गसिरबहुलदसमी तो जाव एक्कम्मि खेत्तम्मि ॥
१६१
चू- "ठायव्वं "त्ति उस्सग्गेण पज्जोसवेयव्वं, अहवा- प्रवेष्टव्यं तम्मि पविट्ठा उस्सग्गेण कत्तियपुण्णिमं जाव अच्छंति । अववादेण मग्गसिरबहुलदसमी जाव ताव तम्मि एगखेत्ते अच्छंति । दसरायग्गहणातो अववातो दसितो - अन्ने वि दो दसराता अच्छेज्जा । अववातेन मागंसिरमासं तत्रैवास्ते इत्यर्थः ॥ कहं पुण वासापाउग्गं खेत्तं पविसंति ? इमेण विहिणाबाहिट्टिया वसभेहिं, खेत्त गाहेत्तु वासपाउग्गं । कप्पं कत्तु ठवणा, सावणबहुलस्स पंचाहे ॥
[भा. ३१५० ]
चू-बाहिट्ठियत्ति जत्थ आसाढमासकप्पो कतो, अन्नत्थ वा आसन्ने ठिता वाससामायारीखेत्तं वसभेहिं गार्हति - भावयंतीत्यर्थः । आसाढपुण्णिमाए पविट्ठा पडिवयाओ आरम्भ पंचदिणाई संथारग तण- डगल-च्छार-मल्लादीयं गेण्हंति । तम्मि चेव पनग रातीए पज्जोसवणाकप्पं कहेंति, ताहे सावणबहुलपंचमीए वासकालसामायारिं ठवेंति ।
[भा. ३१५१] एत्थ उ अनभिग्गहियं, वीसति राई सवीसतिं मासं । तेन परमभिग्गहियं, गिहिणातं कत्तिओ जाव ।।
चू- "एत्थं "त्ति एत्थ आसाढपुण्णिमाए सावणबहलपंचमीए वासपज्जोसविए वि अप्पणो अनभिग्गहियं । अहवा - जति गिहत्था पुच्छंति - "अज्जो तुब्मे एत्त वरिसाकालं ठिया अह न ठिया ?", एवं पुच्छिएहिं “अनभिग्गहियं "त्ति संदिग्धं वक्तव्यं, इह अन्यत्र वाद्यापि निश्चयोन भवतीत्यर्थः । एवं संदिग्धं कियत्कालं वक्तव्यं ? उच्यते-वीसतिरायं, सवीसतिरायं मासं । जति अभिवड्डियवरिसं तो वीसतिरातं जावं अनभिग्गहियं । अह चंदवरिसं तो सवीसतिरायं मासं जाव अनभिग्गहियंभवति । “तेनं त्ति तत्कालात् परतः अप्पणो, अभिरामुख्येन गृहीतं अभिगृहीतं, इह व्यवस्थिति इति, गिहीण य पुच्छंताण कर्हेति - “इह ठितामो वरिसाकालं” ति ।
किं पुन कारणं वीसतिराते सवीसतिराते वा मासे वागते अप्पणो अभिग्गहियं गिहिणातं वा कहेति, आरतो न कहेंति ? उच्यते
16 11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org