________________
१६२
निशीथ-छेदसूत्रम् -२-१०/६५० [भा.३१५२] असिवाइकारणेहिं, अहवन वासं न सुटु आरद्धं ।
अहिवड्डियम्मि वीसा, इयरेसुसवीसतीमासो॥ घू-कयाइअसिवंभवे, आदिग्गहणातोरायदुट्ठाइ, वासावासंनसुटुआरद्धं वासितुं, एवमादीहिं कारणेहिंजइअच्छंतितोआणातिता दोसा ।अह गच्छति तो गिहत्था भणंति-एतेसव्वण्णुपुत्तगा न किंचिजाणंति, मुसावायंच भासंति। "ठितामो"त्ति भणित्ताजेण निग्गता लोगो वा भणेजसाहू एत्थं वरिसारत्तंठिताअवस्संवासंभविस्सति, ततोधनं विक्किणंति, लोगोघरातीणि छादेति, हलादिकम्माणि वा संठवेति । अभिग्गहिते गिहिणाते य आरतो कए जम्हा एवमादिया अधिकरणदोसा तम्हा अभिवड्डियवरिसे वीसतिराते गते गिहिणातं करेंति, तिसु चंदवरिसे सवीसतिराते मासे गते गिहिणातं करेंति।
जत्थ अधिकमासो पडति वरिसे तं अभिवड्डियवरिसंभण्णति । जत्थ न पडति तं चंदवरिसं। सोय अधिमासगोजुगस्स अते मज्झेवा भवति । जति अंते तो नियमा दोआसाढा भवंति। अह मज्झे तो दो पोसा । सीसो पुच्छति - "कम्हा अभिवड्डियवरिसे वीसतिरातं, चंदवरिसे सवीसतिमासो?" । उच्यते - जम्हा अभिवड्डियवरिसे गिम्हे चेव सो मासो अतिकतो तम्हा वीसदिणा अनभिग्गहियंतंकीरति, इयरेसु तीसुचंदवरिसेसु सवीसतिमासा इत्यर्थः ॥ [भा.३१५३] एत्थ उ पणगं पणगं, कारणियं जाव सवीसतीमासो।
सुद्धदसमीठियाणव, आसाढी पुण्णिमोसवणा॥ चू-एत्थ उआसाढे पुण्णिमाएठियाडगलादीयंगेण्हंति, पजोसवणकप्पंच कहेंतिपंचदिणा, ततो सावणबहुलपंचमीए पज्जोसवेति । खेत्ताभावे कारणे पणगे संवुड्ढे दसमीए पज्जोसवेंति, एवं पन्नरसीए । एवं पनगवुड्डी ताव कजति-जाव-सवीसतिमासो पुण्णो सो य सवीसतिमासो च भद्दवयसुद्धपंचमीएयुजति।अह आसाढसुद्धदसमीए-वासाखेत्तं पविठ्ठा ।अहवा-जत्थ आसाढमासकप्पोकओतंवासपाउग्गंखेत्तं, अनंच नस्थिवासपाउग्गंताहे तत्थेवपञ्जोसवेंति।वासंच गाढं अनुवरयं आढत्तं, ताहे तत्थेव पज्जोवसेंति । एक्कारसीओ आढवेउं डगलादीतं गेण्हंति, पज्जोसवणाकप्पंकहेंति, ताहेआसाढपुण्णिमाएपजोसवेति। एस उस्सग्गो।सेसकालंपजोसवेंताणं अववातो । अववाते वि सवीसतिरातमासाती परेण अतिकमेउं न वद्दति । सवीसतिराते मासे पुण्णेजति वासखेत न लब्भतितोरुक्खहेट्ठाविपजोसवेयव्वं ।तंच पुण्णिमाएपंचमीए दसमीए एवमादिपव्वेसुपज्जोसवेयव्वं नो अपुव्वेसु। सीसो पुच्छति “इदानि कहं चउत्थीए-अपव्वे पजोसविज्जति?" आयरिओ भणति- “कारणिया चउत्थी अज्जकालगायरिएण पवत्तिया । कहं ? भण्णते कारणं-कालगायरिओ विहरंतो “उज्जेणि" गतो।तत्थ वासावासं ठिओ। तत्थ नगरीए "बलमितो" राया। तस्स कणिट्ठोभाया 'भानुमित्तो' जुवाराया।तेसिं भगिनी 'भानुसिरी' नाम। तिसे पुत्तो 'बलभाणू' नाम । सो पगितिभद्दविणीययाए साहू पञ्जुवासति । आयरिएहिं से धम्मो कहितो - पडिबद्धो पव्वाविओ य तेहि य बलमित्त-भानुमित्तेहिं रुडेहिं कालगन्जो पजोसविते निव्विसतो कतो।
केति आयरिया भणंति - जहा बलमित्त-भानुमित्ता कालगायरियाणं भागिणेजा भवंति। "माउलो" त्ति काउं महंतं आयरं करेंति, अब्भुट्ठाणादियं । तं च पुरोहियस्सं अप्पत्तिय, भणाति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org