________________
उद्देशक : १०, मूलं - ६५०, [भा. ३१५३ ]
य एस सुद्दपासंडो, वेतादिबाहिरो, रन्नो अग्गतो पुणो पुणो उल्लावेंतो आयरिएण निप्पिट्टप्पसिणवागरणो कतो । ताहे सो पुरोहितो आयरियस्स पट्टो रायाणं अनुलोमेहिं विप्परिणामेति । एते रिसितो महानुभावा, एते जेण पहेणं यच्छंति तेन पहेणं जति रन्नो जनो गच्छति पताणि वा अक्क मइ तो असं भवति, तम्हा विसज्जेहि, ताहे विसज्जिता । अन्ने भणंति - रन्ना उवाएण विसज्जिता । कहं ? सव्वम्मि नगरे किल रन्न अणेसणा कराविता, ताहे से निग्गता । एवमादियाण करणाण अन्नतमेण निग्गता विहरंता "पतिद्वाणं" नगरं तेन पट्ठिता । पतिट्ठाणसमणसंघस्स य अजकालगेहिं संदिट्टं - जावाहं आगच्छामि ताव तुब्मेहिं नो पज्जोसक्यिव्वं । तत्थ य 'सायवाहणो' राया सावतो, सोय कालगजं एंतं सोउं निग्गतो अभिमुहो समणसंघो य, महाविभूईए पविट्ठो कालगज्जो । पविट्ठेहिं य भणियं - “भद्दवयसुद्ध पंचमीए पज्जोसविज्जति", समणसंघेण पडिवण्णं । ताहे रन्ना भणियंतद्दिवसं मम लोयानुवत्तीए इंदो अनुजाएयव्वो होहीति, साहूचेतिते न पज्जुवासेस्सं, तो छडीए पोसवणा कज्जउ । ताहे रन्ना भणियं - अनागयं चउत्थीए पज्जोसचिज्जति । आयरिएण भणियंएवं भवउ । ताहे चउत्थीए पज्जोसवियं । एवं जुगप्पहाणेहिं चउत्थी कारणे पवत्तिता । सच्चेवाणुमता सव्वसाधूणं । रन्ना अंतेपुरियाओ भणिता तुब्भे अमावासाए उववासं काउं पडिवयाए सव्वखज्जभोजविहीहिं साधूउत्तरपारणए पडिलाभेत्ता पारेह, पज्जोवसणाए अट्ठमंति काउं पडिवयाए उत्तरपारणयं भवति, तं च सव्वलोगेण वि कयं, ततो पभिति 'मरहट्ठविसए' "समणपूय" त्ति छणो पवत्तो ॥
इदानिं पंचगपरिहाणिमधिकृत्य कालावग्रहोच्यते
-
-
१६३
[ भा. ३१५४] इय सत्तरी जहन्ना, असति नउती दसुत्तरसयं च । जति वासति मग्गसिरे, दसरायं तिन्नि उक्कोसा ।
[ भा. ३१५५ ] पन्नासा पाडिज्जति, चउण्ह मासाण मज्झओ । ततो उ सत्तरी होइ, जहन्नो वासुवग्गहो ।
चू- इय इति उपप्रदर्शने, जे आसाढचाउम्मासियातो सवीसतिमासे गते पज्जोसवेंति तेसिं सत्तरि दिवसा जहन्नो वासकालोग्गहो भवति । कहं सत्तरी ? चउण्हं माणं वीसुत्तरं दिवससयं
Jain Education International
-
भवति सवीसतिमासो पन्नासं दिवसा, ते वीसुत्तरसयमज्झाओ सोहिया, सेसा सत्तरी ।
जे भद्दवयबहुलदसमीए पज्जोसवेंति तेसि असीतिदिवसा मज्झिमो वासकालोग्गहो भवति । जे सावणपुण्णिमाएपज्जोसविंति तेसिं णउतिं चैव दिवसा मज्झिमो चेव वासकालोग्गहो भवति । जे सावण बहुलदसमीए पज्जोसवेंति तेसिं दसुत्तरं दिवससयं मज्झिमो चैव वासकालोग्गहो भवति ।
आसाढपुणिमा जोसविंति तेसिं वीसुत्तरं दिवससयं जेट्ठो वासुग्गहो भवति । सेसंतरेसु दिवसपमाणंवत्तव्वं ।एवमादिपगारेहिं वरिसारत्तं एगखेत्ते अच्छित्ता कत्तियचाउम्मासियपडिवयाए अवस्सं निग्गंतव्वं । अह मग्गसिरमासे वासति चिक्खल्लजलाउला पंथा तो अववातेन एक्कं उक्कोसेणं तिन्निवा - दस राया जाव तम्मि खेत्ते अच्छंति, मार्गसिरपौर्णमासीयावदित्यर्थः । मग्गसिरपुण्णिमाए जं परतो जति वि चिक्खल्ला पंथा वासं वा गाढं अनुवरयं वासति जति विप्लवंतेहिं तहावि अवस्सं निग्गंतव्वं । अह न निग्गच्छंति तो चउगुरुगा। एवं पंचमासितो जेट्टोग्गहो जातो ॥
[भा. ३१५६ ] काउण मासकप्पं, तत्थेव ठियाण तीतमग्गसिरे ।
For Private & Personal Use Only
www.jainelibrary.org