SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १६४ निशीथ-छेदसूत्रम् -२-१०/६५० सालंबणाण छम्मासिओ उ जेट्ठोग्गहो भणितो ॥ चू- जम्मि खेत्ते कतो आसाढमासकप्पो, तं च वासावासपाउग्गं खेत्तं, अन्नम्मि अलद्धे वासपाउग्गे खेत्ते जत्थ आसाढमासकप्पो कतो तत्थेव वासावासं ठिता, तीसे वासावासे चिक्खल्लाइएहिं कारणेहिं तत्थेव मग्गसिरं ठिता, एवं सालंबणाण कारणे अववातेन छम्मासितो जेट्टेग्गहो भवतीत्यर्थः ॥ [भा. ३१५७] जइ अत्थि पयविहारो, चउपडिवयम्मि होइ निग्गमणं । अहवा वि अनिंतस्स, आरोवणा पुव्वनिद्दिट्ठा ॥ चू- वासाखेत्ते निव्विग्घेण चउरो मासा अच्छिउं कत्तियचाउम्मासं पडिक्कमिउं मग्गसिरबहुलपडिवयाए निग्गंतव्वं एस चेव चउपाडिवओ । चउपाडिवए अनिंताणं चउलहुगा पच्छित्तं । अहवा - अमिंताण । अविसद्दातो एसेव चउलहु सवित्थारो जहा पुव्वं वण्णिओ नितीयसुत्तें संभोगसुते वा तहा दायव्वो । चउपाडिवए अप्पत्ते अतिक्कंते वा णिते कारणे निद्दोसा । तत्थ अपत्ते इमे कारणा [भा. ३१५८] राया कुंथू सप्पे, अगणिगिलाणे य थंडिलस्सऽ सती । एहिं कारणेहिं, अप्पत्ते होइ निग्गमाणं ॥ चू-राया दुट्ठो, सप्पो वा वसहिं पविट्ठो, कुंथूहि वा वसही संसत्ता, अगणिणा वा वसही दड्ढा, गिलाणस्स पडिचरणट्टा, गिलाणस्स वा ओसहहेउं, थंडिलस्स वा असतीते, एतेहिंकारणेहिं अप्पत्ते चउपाडिवए निग्गमणं भवति ॥ अहवा इमे कारणा [ भा. ३१५९ ] काइयभूमी संधारए य संसत्तं दुल्लभे भिक्खे। एहिं कारणेहिं, अप्पत्ते होति निग्गमणं ॥ - काइयभूमी संसत्ता, संथारगा वा संसत्ता, दुल्लभं वा भिक्खं जातं, आयपरसमुत्थेहिं वा दोसेहिं मोहोदओ जाओ, असिवं वा उप्पन्नं, एतेहिं कारणेहिं अप्पत्ते निग्गमणं भवति ॥ चउप्पाडिवए अइक्कंते निग्गमो इमेहिं कारणेहिं [भा. ३१६०] वासं न उवरमती, पंथा दुग्गमा सचिक्खिला । एएहिं कारणेहिं, अइक्कंते होइ निग्गमणं ॥ चू-अइक्कंते वासाकाले वासं नोवरमइ, पंथो वा दुग्गमो, अइजलेण सचिक्खल्लोय, एवमाइएहिं कारणेहिं चउपाडिवए अइक्कंते निग्गमणं न भवति ॥ अहवा - इमे कारणा [ भा. ३१६१] असिवे ओमोयरिए, रायदुट्टे भए व गेलण्णे । एतेहिं कारणेहिं, अइक्कंते होयऽनिग्गमणं ॥ · - बाहिं असिवं ओमं वा, बाहिं वा रायदुट्टं, बोहिगादिभयं वा आगाढं, आगाढकारणेण वा न निग्गच्छति । एतेहिं कारणेहिं चउपाडिवए अतिक्कंते अनिग्गमणं भवति । एसा कालठवणा । इदानिं खेत्तठवणा [भा. ३१६२] उभओ वि अद्धजोयण, अद्धकोसं च तं हवति खेत्तं । होति सकोसं जोयण, मोत्तूणं कारणज्जाए ॥ चू- "उभओ" त्ति पुव्वावरेण, दक्खिणुत्तरेण वा । अहवा - उभओ त्ति सव्वओ समंता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy