________________
१५८
निशीथ-छेदसूत्रम् -२-१०/६४८
[भा. ३१३६] उत्तण-ससावयाणि य, गंभीराणि य जलाणि वज्रेत्ता । तलियारहिता दिवसं, अब्भासतरे च जे खेत्ते ॥
- उद्धत्तणा उत्तणा दीर्घा तिणा जम्मि पंथे तेन न गच्छे, सीहवग्घादिएहिं ससावयाणि य तणाणि य जम्मि पंथे | अहवा - मगरादिएहिं ससावगा जला जम्मि पंथे, गंभीरा अत्थाघा जला जम्मि पंथे, एते पंथे वज्रेतो गच्छति । तलियारहिया अनुवाहणा, तं पि दिवसतो गच्छति न रात्रौ, जं च अब्भासतरं खेत्तं तं गच्छति ॥
मू. (६४९) जे भिक्खू पज्जीवसणाए न पज्जोसवेइ, न पज्जीवसेंतं वा सातिज्जति ।। मू. (६५०) जे भिक्खू अपज्जोसवणाए पज्जोसवेति, पज्जोसवेंतं वा सातिज्जति ॥ चू- दो सुत्ता जुगवं वञ्चंति । इमो सुत्तत्थो
[भा. ३१३७] पज्जोसवणाकाले, पत्ते जे भिक्खु नोसवेज्जाहि । अप्पत्तमतीते वा, सो पावति आणमादीणि ।।
चू-जे भिक्खू पज्जोसवणाकाले पत्ते न पज्जीवसति । “अपज्जोसवणाए "त्ति अपत्ते समतीते वा जो पज्जोसवति तस्स आणादिया दोसा चउगुरुं पच्छित्तं ।। एस सुत्तत्थो । इमा जिज्जुत्ती[भा. ३१३८ ] पज्जोसवणाए अक्खराइ होंति उ इमाई गोण्णाई । परियायवत्थवणा, पज्जोसवणा य पागइता ॥
[भा. ३१३९] परिवसणा पजुसणा, पजोसवणा य वासवासो य । पढमसमोसरणं ति य ठवणा जेट्ठोग्गहेगट्ठा ॥
चू- "पज्जोसवण "त्ति एतेसिं अक्खराणि इमाणि एगट्टिताणि गोण्णनामाणि अट्ठ भवंति । तं जहा परियायवत्थवणा, पजोसवणा य, परिवसणा, पज्जुसणा, वासावासो, पढमसमोसरणं, ठवणा, जेट्टोग्गहोत्ति, एते एगट्ठिता । १. एतेसिं इमो अत्थो - जम्हा पज्जोसवणादिवसे पव्वज्जापरियागो व्यपदिश्यते - व्यवस्थाप्यते संखा - “एत्तिया वरिसा मम उवट्ठावियस्स” त्ति तम्हा परियायवत्थवणा भण्णति । २ जम्हा उदुबद्धिया दव्व-खेत्त काल भावा पज्जाया, एत्थ परि समंता ओसविनंति - परित्यजन्तीत्यर्थः, अन्ने य दव्वादिया वरिसकाल-पायोग्गा घेत्तुं आयरिज्जति तम्हा पज्जोसवणा भण्णति । "पागय" त्ति सव्वलोगपसिद्धेण पागतभिधाणेण पज्जोसवणा भण्णति । ३ जम्हा एगखेत्ते चत्तारि मासा परिवसंतीति तम्हा परिवसणा भण्णति । ४ उदुबद्धियावाससमीवातो जम्हा पगरिसेण ओसंति सव्वदिसासु परिमाणपरिच्छिन्नं तम्हा पजुस्सणा भण्णति । पज्जोसवणा इति गतार्थः । ५ वर्ष इति वर्षाकालः, तस्मिन् वासः वासावासः । ६ प्रथमं आद्यं बहूण समवातो समोसरणं । ते य दो समोसरणा- एगं वासासु, बितियं उदुबद्धे । जतो पज्जोसवणातो वरिसं आढप्पति अतो पढमं समोसरणं भण्णति । ७ वासकप्पातो जम्हा अन्न वासकप्पमेरा ठविज्जति तम्हा ठवणा भण्णति । ८ जम्हा उदबद्ध एक्कं मासं खेत्तोग्गहो भवति वासावासासु चत्तारि मासा, तम्हा उदुबद्धियाओ वासे उग्गहो जेट्ठो भवति । एषा व्यंजनतो नानात्वं, नन्यर्थतः ।। एतेसिं एगट्ठियाणं एगं ठवणापदं परिगृह्यते तम्मि निक्खित्ते सव्वे निक्खित्ता भवंति
[भा. ३१४०] ठवणाए निक्खेवो, छक्को दव्वं च दव्वनिक्खेवे । खेत्तं तु जम्मि खेत्ते, काले कालो जहिं जो उ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org