SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १२, मूलं-७८६, [भा. ४२०३] ३४३ मू. (७८६) जे भिक्खू अन्नउत्थिएण वा गारत्थिएण वा उवहिं वहावेइ, वहावेंतं वा सातिज्जति ।। मू. (७८७) जे भिक्खू तन्नीसाए असनं वा पानं वा खाइमं वा साइमं वा देइ, देतं वा सातिज्जति ।। [भा. ४२०४ ] जे भिक्खू उवगरणं, वहावे गिहि अहव अन्नतित्थेहिं । आहारं वा देजा, पडुच्च तं आणमादीणि ।। छू- “ममेस उवकरणं वहइ"त्ति पडुच्च आहारं देज्जा तस्स चउलहुं आणादिया य दोसा । इमे य दोसा [भा. ४२०५] पाडेज व भिंदेज व, मलगंधावन्न छप्पतियनासो । अत्थंडिले ठवेज्जा, हरेज वा सो व अन्नो वा ॥ चू- स गिहत्थो अन्नतित्थिओ वा उवकरणं पाडेज्ज, भायणं वा भिंदेज्ज, मलिणे दुग्गंधे वा उवकरणे अवन्नं वदेज, छप्पतियाओ वा छड्डेज वा मारेज वा । अधवा- सो अयगोलो अथंडिले पुढविहरियादिसु ठवेज | अधवा - तस्स भारेण आयविराधना हवेज्ज । तं उवकरणं सो वा हरेज, अनुवउत्तस्स वा अन्नो हरेज । [भा. ४२०६] दुब्बलियत्तं साहू, बालाणं तस्स भोयणं मूलं । दगघातो अपि पिणे, दुगुंछ वमणे कयुड्डाहो ॥ चू- भगवता गोयमेण महावीरवद्धमाणसामी पुच्छितो- “एतेसिंनं भंते! बालामं किं बलियत्तं सेयं ? दुब्बलियत्तं सेयं" ? भगवया वागरियं - “दुब्बलियत्तं सेयं, बलियत्तं अस्सेयं" । तस्स य बलियत्तणस्स मूलं आहारो । सो य साहुसमीवे आहारं आहारेत्ता बहूणि अधिकरणाणि करेज, उदगं वा पिएज्ज, आयमेज्ज वा, भुत्तो वा दुगुंछाए वमेज्ज, रुयुप्पातो वा से हवेज्ज । संजएहिं एरिसं किंपि मे दिन्नं जेन रोगो जाओ एवं उड्डाहो मरेज्ज वा । सव्वत्थ पच्छाकम्मे फासुएण देसे मासलहूं, अफासुएण देसे सव्वे वा चतुलहुँ, तम्हा गिहत्थो अन्नउत्थिओ वा न वाहेयव्वो, न वा असनादी दायव्वं ॥ भवे कारणं जेण वहावेज वा असनादि वा देजा [भा. ४२०७] असिवे ओमोयरिए, रायट्ठे भए व गेलन्ने । देसुट्ठाणे अपरक्कमे य वाहेज्ज देजा वा ॥ चू- असिवकारणे ओमे वा रायदुट्ठे वा बोहिगादिभए वा वच्चंतो अप्पणा असमत्थो वहावेज्ज वा, तन्निमित्तं वा असनादि देज । गिलाणो वहावेज वा, गिलाणट्ठा वा गम्मते । देसुट्ठाणे वा अपरक्कमो गिहिणा वहावेज देज वा आहारं ॥ मू. (७८८) जे भिक्खू इमाओ पंच महन्नवाओ महानईओ उदिट्ठाओ गणियाओ वंजियाओ अंतोमास्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरइ वा संतरइ वा, उत्तरंतं वा संतरंतं वा सातिज्ञ्जति । तं जहा- गंगा जउणा सरऊ एरावई मही ॥ तं सेवमाणे आवज चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं । चू- जे इत्यविशिष्टो निर्देशः, भिक्षोः । इमा इति वक्ष्यमाणा प्रत्यक्षीभावे गणिताओ पंच महन्नवाओ इति बहूदकाः बह्वर्णवत्वादेव महानद्यः । अहवा - महत् शब्दः प्राधान्यविस्तीर्णत्वे इत्यर्थः । [भा. ४२०८ ] Jain Education International उद्दिट्ठाओ नईओ, गणिया पंच इति वजिया नामे । बहुसलिला व महन्नव, महाणईओ य पाधन्ने । For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy