SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ निशीथ-छेदसूत्रम् -२-१२/७८८ चू-पुव्वद्धं कंठं । पश्चार्धं गतार्थम् । अंतो अब्यंतरे कालमासस्य मासकल्पविहारेण सकृत् कल्पत एव उत्तरितुं । तस्मिन्नेव मासे द्वि-तृतीयवारा प्रतिषेधः ॥ बाहाहि व पाएहि व, उत्तरणं संतरं तु संतरणं । तं पुण कुंभेदइए, नावा उडुपाइएहिं वा ॥ [भा. ४२०९] चू- निरंतरं उत्तरणं, कुंभदतियादिएहिं संतरं संतरणं । कुंभो एगो घडणावा वा, दतिओ वातपूरिओ, नावा पसिद्धा, उडुवो कोटिंवो, आदिसद्दाओ लाउपन्नीहिं । सादिज्जणा अनुमोयणा वाक्योपन्यासे तं जहा गंगाद्याः प्रसिद्धाः, चउलहं पावति ।। एस सुत्तत्थो । अधुना निर्युक्तिविस्तरः[भा. ४२१०] पंच परूवेऊणं, नावासंतारिमं तु जं जत्थ । संतरणम्मि वि लहुगा, तत्थ वि आणादिणो दोसा ।। चू- "जं जत्थ "त्ति जदि उत्तरणं संतरणं वा जत्थ त्ति नदीए एएसिं पंचण्हं नदीणं कम्हि वि उत्तरणं कम्हिइ संतरणं । अधवा- एक्काए चेव अप्पोदगत्थामे उत्तरणं बहुदगथामे संतरणं । संतरणे चउलहुं, अवि सद्दाओ उततरणेवि चउलहुं, दोसुवि आणादिया दोसा सवित्थरा भाणियव्वा ।। पंचहं गहणेणं, सेसातो सूयिया महासलिला । तत्थ पुरा विहरिंसू, न य ताओ कयाइ सुक्खति ॥ [भा. ४२११] चू-पंचण्हग्गहणातो अन्ना वि जाओ बहूदगाओ, अविच्छेयवाहिणीओ ताओ वि गहिताओ । स्याबुद्धिः किमर्थं गंगादीनां ग्रहणं ? अत्रोच्यते - पच्छद्धं कंठं ॥ तत्थ संतरणे ताव दोसा भणामि [भा. ४२१२] ३४४ अनुकंपा पडिनीया, व होज्ज बहवे य पच्चवाया तु । एएसिं नाणत्तं वोच्छामि अहानुपुव्वीए ॥ चू-तत्थ अनुकंपाए ताव भन्नति । [ भा. ४२१३] छुमणं जले थलातो, अन्ने वोत्तारिता छुभहि साहू । ठवणं च पट्टि (त्थि) ताते, दटुं नावं च आनेति ॥ च - साधु संतरण जाणित्ता थलाओ नावं जले छुभेज्जा । एत्थ जहासंभवतो आउक्कायविराधनाए सद्वाणपच्छित्तं । पुव्वारूढे वा उत्तारेत्ता उदए वा छुहित्ता साधुणा विलग्गावेजा । साधुणो वा दटुं संपट्ठियं नावं धरेज, साधुमो वा दट्टु परकूलातो नावं आणेज्ज, एत्थ वि जहासंभवतो कायनिष्फन्नं ।। एत्थ जे अवतारिता उदगे वा छूढा साधुनिमित्तं इमं कुज्जा [भा. ४२१४] नाविय- साहुपदोसे, नियट्टणऽच्छंतका य हरितादी । जं तेन -सावतेहि व, पवाहणऽन्नाए किणणं वा ॥ चू- नावियस्स साधु स वा पदोसं गच्छेज्जा, जंवा ते पावेज्ज तन्निष्फन्नं, जं वा ते नियट्टंता तडे वा अच्छंता हरियादिचक्कायविराधनं करेज, जं च ते सावएहिं पाविहिंति, जं च अन्नं नावं कीतादी काउं पवाहेज्ज, एत्थ तन्निष्फन्नं सव्वं साधुणो पावेंति ॥ परकूलातो नावाणयणे इमो दिट्टंतो[भा. ४२१५] मज्जगतो मरूंडो, नावं साहूण अप्पणाऽऽनेति । कहिया जति अक्खेवा, तति लहुगा मग्गणा पच्छा ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy