SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ उद्देशक ः १२, मूलं-७८८, [भा. ४२१५] ३४५ घू- ण्हायंतो मुरुंडराया साधुणो संतरितुकामा दणं सयमेव नाविए आनेत्ता साधुणो विलग्गावेत्ता भणति-कहेह किं चि ताव जावनं उत्तरेमो । अक्खेवणादिकहालद्धिजुत्तो साधू कहेतुमारद्धो । तेन कहतेण अक्खित्तो नावियं “सन्ने" ति सणियं कड्डह, जेण एस साधु चिरं कहेति । साधुकारणा सणियं गच्छंताणंजत्तियाआवल्लखेवा तत्तिया चउलहुगा । उत्तिन्नेण रन्ना अंतेपुरे अक्खायं-अतिसुन्दरकधगा साधुणो । अंतेपुरे कोउहल्लूस्सुगं याणं विन्नवेति - जइ ते साधुणो इहं आनिज्जेज तो अम्हे वि सुणेजामो धम्मकधं । रन्ना गवेसित्ता, आनिया, एवामादी दोसा। जइ अंतेपुरे आयपरसमुत्था दोसा ॥ किंच[भा.४२१६] सुत्त-ऽत्थे पलिमंथो, नेगा दोसा य । निवधरपवेसे । सतिकरण कोउएण व, भुत्ता-ऽभुत्ताण गमणादी॥ चू-कंठा । एते अनुकंपदोसा गता । इमे “पडिनीय" दोसा[भा.४२१७] छुब्भण सिंचण बोलण, कंबल-सबला य घाडियानिमित्तं । अनुसट्टा कालगता, नागकुमारेसु उववन्ना॥ चू-तत्थछुब्मणादिसुनावाए सामन्नेण दिद्रुती कज्जति।जहा मधुराए भंडीरजत्ताएघाडिएण अणापुच्छाए वइल्ला नीता । तन्निमित्तं वेरग्गिया सावगेण अनुसट्ठा भत्तं पच्चक्खायं । कालगया नागकुमारेसु उववन्ना ।। तेहिं [भा.४२१८] वीरवरसस भगवतो, नावारूढस्स कासि उवसग्गं । मिच्छादिट्ठि परद्धो, कंबल-सबलेहि तित्थं च ॥ चू-भगवं नावारूढो, नागकुमारेण सुदाढेण उवसग्गितो, कंबलसबलेहिं मोइओ, महिमा य कया, तम्मि य पदेसे तित्थं पव्वत्तं ।। “छुब्भण"त्ति पडिनीओ नावाए आरुभंते साधुणो भणति[भा.४२१९] सीसगता वि न दुक्खं, करेह मज्झं ति एवमवि वोत्तु । जा छुब्भंतु समुद्दे, मुंचति नावं विलग्गेसु ।। चू-सिद्धत्थग-समिपत्तपुष्पाणि वा सिरट्ठियाणि जहा पीडं न करेंति एवं मम तुब्भे पीडं न करेह, अनुग्गहोय, एवं वोत्तुं पिजाहे नावं आरूढा साधवो ताहे मुंचति नावं नदिमुहेसु “जो"तु समुद्दे पडतु त्ति, तत्थ किलस्संतु, मरंतु वा ॥ "छुब्भण"त्तिगयं । “सिंचण-बोलण" दो विदारे जुगवं वक्खाणेति[भा.४२२०] सिंचति ते उवहिवा, तेचे जले छुभेज्ज उवहिं वा । मनोवहिनिप्फन्नं, अनेसिय तणादि तरपन्नं ॥ चू-नाविगो अन्नो वा पडिनीओ साधु सिंचति, उवहिं वा । “बोलण त्ति-तेचेव साधूजले छुहेज्जाउवहिवा। आयविराधनाएपरितावमरणनिष्फन्नं,जंचउवधिणासे अनेसनिजंगेण्हिहिंति, जंच झुसिराझुसिरे तणे सेवेहिंति, सव्वं तन्निप्फन्नं पावति ।तरपन्नेचमग्गेज्जा, अदिजमाणे वा रुंभेजा, दिज्जमाणे अधिकरणं ॥ “सिंचण-बोलण"त्ति दो दोरा गता। इदानि “बहवो य पच्चवाया उ"त्ति अस्य व्याख्या[भा.४२२१] संघट्टणा य घट्टण, उवगरणपलोट्टसिंचणे दोसा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy