SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३४२ निशीथ-छेदसूत्रम् -२-१२/७८१ आणादिया य दोसा। [भा.४१९६] दियराओ गोमतेणं, चउक्कभयणा तुजा वणे वुत्ता । एतो एगतरेणं, मक्खेंताणादिणो दोसा॥ चू-चउक्कमयमा चउभंगो ततिओद्देसए जा व्रणे वुत्ता, इहं पि सन्चेव ।। [भा.४१९७] नच्चुप्पतितं दुक्खं, अभिभूतो वेयणाए तिव्वाए। अद्दीनो अव्वहितो, तंदुक्खऽहियासते सम्मं ॥ [भा.४१९८] अव्वोच्छित्तिनिमित्तं, जीयट्ठीए समाहिहेउं वा । एएहिं कारणेहिं, जयणा आलिंपणं कुज्जा ।। घू-गोमयगहणे इमा विधी[भा.४१९९] अभिनववोसिट्ठासति, इतरे उवओग काउ गहणं तु । माहिस असती गव्वं, अनातवत्थं च विसघाती॥ घू-वोसिरियमेत्तं घेत्तव्वं, तं बहुगुणं । तस्सासति इयरं चिरकाल वोसिरियं, तंपि उवओगं करेत्तुं गहणं । जदि न संसत्तं पि माहिसं घेत्तव्वं । माहिसासति गव्वं । तं वि अनायवे ठियं, छायायामित्यर्थः, तं असुसितं विसघाति भवति, आयवत्थं पुण सुसियरसं न गुणकारी ॥ मू. (७८२) जे भिक्खू दिया आलेवणजायं पडिग्गाहेत्ता दिया कायंसि वणं आलिंपेज वा विलिंपेज वा आलिंपंतं वा विलिंपंतं वा सातिञ्जति ॥ मू. (७८३) जे भिक्खू दिया आलेवणजायं पडिग्गाहेत्ता रत्तिं कांसि वणं आलिंपेज वा विलिंपेज वा आलिंपंतं वा विलिंपंतं वा सातिञ्जति ॥ म. (७८४) जे भिक्खू रत्तिं आलेवणजायं पडिग्गाहेत्ता दिया कायंसि वणं आलिपेज वा विलिंपेज वा आलिंपंतं वा विलिंपतं वा सातिजति ॥ मू. (७८५) जे भिक्खू रत्तिं आलेवणजायं पडिग्गाहेत्ता रत्तिं कायंसि वणं आलिंपेज वा विलिंपेज वा आलिंपंतं वा विलिंपंतं वा सातिजति ॥ चू-आलेवणजातं आलेवणप्पगारा। [भा.४२००] दियरातो लेवणं, चउक्कभयणा तुजा वणे वुत्ता। एतो एगतरेणं, मक्खेंताणादिणो दोसा ।। [भा.४२०१] सो पुण लेवो चउहा, समणो पायी विरेग संरोही। वडछल्लितुवरमादी, अनाहारेण इह पगतं ॥ चू-वेदनंजोउवसमेति, १।पायिपागंकरेति, २॥विरेयणो पुव्वं रुधिरंदोसेवा निग्घाएति, ३। संरोही रोहवेति, ४। जावइया वडछल्लिमादी तुवरा वेयणोवसमकारगा । इह अनाहारिमं परिसावेत॥ [भा.४२०२] नचुप्पतितं दुक्खं, अभिभूतो वेयणाए तिव्वाए। अद्दीनो अव्वहितो, तंदुक्खऽहियासए सम्मं ॥ [भा.४२०३] अव्वोच्छित्तिनिमित्तं, जीयट्ठीए समाहिहेतुं वा । एएहि कारणेहिं, जयणा आलिंपणं कुजा ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy