SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १२, मूलं- ७७७, [भा. ४१९१] ३४१ तत्थेव भत्तपरिग्गहे जं अंतपंतं भत्तं तं जहा असंसट्टं भवति तहा करेंति, दवमत्तगे वा उकड्डिअं करेति ॥ [ भा. ४१९२] बितियपदं तत्थेव य, सेसं अहवा वि होज सव्वं पि । संसत्तग्गहण दवदुल्लभे य तत्थेव जं अंतं ॥ - जदि रिक्को सो दवमत्तगो, तो तत्थ अंतपंतं पढमालिया निमित्तं घेप्पति, तत्थेव पढमालियं करेति । एवं संसद्वं न भवति । अह तम्मि मत्तगे संसत्तगं गहियं दुल्लभदवे वा खेत्ते दवं गहियं तो तत्थेव भत्तपरिग्गहे जं अंतपंत भत्तं तं जहा असंसङ्कं भवति तहा करेंति, दवमत्तगे वा उकाड्डअं करेति ॥ [भा. ४१९२] बितियपदं तत्थेव य, सेसं अहवा वि होज सव्वं पि । तम्हा आगंतव्वं, आननं च पुट्ठो जति विसुद्धो ॥ चू- अववातो भिक्खायरियगता तत्थेव भुंजंति अप्पणो संविभागं, सेसं सव्वं आनेति । अधवा - तत्थेव सव्वं अप्पपरसंविभागं भुंजंति । जम्हा एस एव विधी तम्हा विधाणा गंतव्वं, विहिणा आनेयव्वं, विहिणा तत्थेव भोत्तव्वं । सव्वत्थ एवं विधिं करेंतो जदि वि दोसेहिं पुट्ठो तहा वि सुद्धो ॥ भिक्खायरियगया सव्वमसव्वं वा भोत्तव्वं इमेण विहिणाअंतरपल्लीगहितं, पढमागहितं च सव्व भुंजेज्जा । धवलंभो संखडी य व, जंगहितं दोसिणं वा वि ॥ [भा. ४१९३] चू-जं अंतरपल्लियाए गहियं पढमपोरिसिगहियं वा सव्वं भुंजति । जत्थ वा जाणंति संखडीए धुवो लंभो भविस्सति त्ति तत्थ जं गहितं तं सव्वं भुंजति, दोसीणं वा जं गहियं तं सव्वं भुंजति ॥ [भा. ४१९४] दरहिंडिते व भाणं, भरितं भोत्तुं पुणो वि हिंडेज्जा । कालो वातिक्कमती, भुंजेज्जा अंतरा सव्वं ॥ चू- अधवा - अद्धहिंडिए भरिया भायणा, ताहे अप्पसागारिए पत्तियं भोत्तुं पुणो वि हिंडेज्जा । अधवा - जाव पत्ति ताव कालातिक्कंतं भवति अत्थमेति वा, ताहे तत्थेव अंतरा सव्वं भुंजति ॥ [ भा. ४१९५ ] परमद्धजोयणातो, उज्जाणपरेण जे भणितदोसा । आहच्छुवातिणाविय, तं चेवुस्सा अववाते ॥ मू. (७७८) जे भिक्खू दिया गोमयं पडिग्गाहेत्ता दिया कायंसि वणं आलिंपेज वा विलिंपेज वा आलिंपतं वा विलिपंतं वा सातिजति ।। मू. (७७९) जे भिक्खू दिया गोमयं पडिग्गाहेत्ता रत्तिं कायंसि वणं आलिंपेज्ज वा विलिंपेज्ज वा आलिंपंतं वा पिलिंपंतं वा सातिज्जति ।। मू. (७८०) जे भिक्खू रत्तिं गमोयं पडिग्गाहेत्ता दिया कायंसि वणं आलिंपेज्ज वा विलिंपेज्ज वा आलिंपतं वा विलिंपंतं वा सातिज्जति ॥ मू. (७८१) जे भिक्खू रत्तिं गोमयं पडिग्गाहेत्ता रत्तिं कायंसि वणं आलिंपेज वा विलिंपेज्ज वा आलिंपतं वा विलिपंतं वा सातिज्जति ।। चू- चउक्कभंगसुत्तं उच्चारेयव्वं । कायः शरीरं, व्रणो क्षतं । तं तेन गोमयेण आलिंपइ सकृत्, विलिंपइ अनेकशो । अपरिवासिते मासलहुं, परिवासिते चउभंगे चउलहुं तवकालविसिट्ठा, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy