________________
३५५
उद्देशक ः १३, मूलं-७९६, [भा. ४२६५] अक्कोसंति तिवलिं भिगुडिं वा करेंति तेसु ते अप्पीतिकज्जेसु तहा प्राबल्येन एगिदिया अप्पच्चला असमर्था इत्यर्थः। जम्हापुढवीकायाएवंविधवेदणमणुभवंतितम्हा तेसुठाणादियंन कायव्वं॥ अववादतो वा करेज्ज[भा.४२६६] वोसट्ठकायअसिवे, गेलन्नऽद्धाण संभमेगतरे।
वसहीवाघाएण य, असती जयणा उ जा जत्थ ॥ चूवोसट्टकायोपओवगतोसोपरपपओगाअणंकंपनेनपडिनीयत्तणेणवाअनंतरहियाठाणेसु ठविज्जेज्जा, अतिवगहिया वसहिमलभंता रुक्खादिहेढेसु ठायंति, वेज्जट्ठा ओसहट्ठा वा गिलाणो जयानिज्जतितदावसधिअभावे अथंडिले ठाएज,अद्धाणपडिवन्नावा ठायंति,अगनिमादिसंभमे वा वसहिणिग्गया उप्पहे ठायंति, वसहिवाघाए वा ठायंति, सव्वहा वा वसहिएअभावे ठायंति, तेहिंअनंतरहितादिअथंडिलाणजाजत्थजयणासंतरणमाइयासंभवति पडिलेहण-पमज्जणादिया वा सा सव्वा विकायव्वा ॥
मू. (७९७) जे भिक्खू थूणंसि वा गिलुयंसि वा उसुकालंसि वा कामजलंसि वा दुब्बद्ध दुन्निखित्ते अनिकंपे चलाचले ठाणं वा सेजं वा (निसेजं वा) निसीहिंय वा चेएइ, चेएतं वा सातिजति॥ [भा.४२६७] थूणादी ठाणा खलु, जत्तियमेत्ता उ आहिया सुत्ते।
तेसूठाणादीणिं, चेतेंताणादिणो दोसा॥ चू-थूणा वेली, गिहेलुको उंबरो, उसुकालं उक्खलं, कामजलंण्हाणपीढं ॥ [भा.४२६८] थूणाओ होति वियली, गिहेलुओ उंबरो उ नायव्यो।
उदुखलं उसुकालं, सिणाणपीढंतु कामजलं ॥ घू-गतार्था । नवरं - सिणाण मज्जणा दो वि एगट्ठा ॥ “दुबद्धे"त्ति बंधो दुविधो रज्जुबंधो कट्ठादिसु वेहबंधो वा, तं न सुबद्धं दुबद्धं । “दुन्निक्खित्तं"ति निहितं स्थापितमित्यर्थः तं न सुनिक्खित्तंदुन्निक्खित्तं । केसिं चिदुनिरिक्खियं तिआलावगो।तं अपडिलेहिंय दुप्पडिलेहियं वा। न नि प्रकंपंअनि प्रकंपं, अनिप्रकम्पित्वादेव चलाचलंचलाचलनस्वभावं। ताशेस्थानादि न कर्तव्यम्। [भा.४२६९] रज्जू वेहो बंधओष निहयाणिहतं हु होति निक्खमणं ।
अनिरिक्ख अपडिलेहा, चलाचलमनिप्पकंपंतु॥ चू-गतार्थाः। निहतानिहय त्ति निक्खयमनिक्खयंवा ॥ तारिसे सदोसे ठाणाई करेंतस्स इमे दोसा[भा.४२७०] पवडते कायवहो, आउवधातोय भाणभेदादी।
तस्सेव पुणकरणे, अहिगरणं अन्नकरणं वा॥ चू-ततो पडतो छण्हं कायाणं विराधनं करेज।अप्पणो वा से हत्थपादादीविराधना हवेज। भाणादी वा उवकरणजातं विराधेज्ज । तस्स थूणादियस्स पाडियस्स रज्जूबद्धस्स वा वोडितस्स वेहबद्धस्स वा विसंधातियस्स पुणो करणे, अन्नस्स वा अहिणवस्स करणे अधिकरणं भवति। पडिसिद्धकरणे आणादिया दोसा, चउलहुंच से पच्छित्तं ।। बितियपदं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org