________________
३५६
निशीथ-छेदसूत्रम् -२-१३/७९७ [भा.४२७१] वोसट्टकायअसिवे, गेलन्नद्धाण संभमेगतरे ।
वसहीवाघातेम य, असती जयणाय जा जत्थ ॥ मू. (७९८) जे भिक्खू कुलियंसि वा भित्तिसिवा सिलसि वा लेलुसि वा अंतरिक्खजायंसि वा दुब्बद्धे दुन्निखित्ते अनिकंपे चलाचले ठाणंवा सेजं वा (निसेजंवा) निसीहियं वाचेएइ, चेएतं वा सातिजति ।।
चू-कुलियं कुडं तं जतो निच्चमवतरति, इयरा सहकरभएण भित्ती, नईणं वा तडी भित्ती, सिला-लेडू पुव्वुत्ता। पढमसुत्ते नियमा सचित्ता, इह भयनिज्जा । शेषं पूर्ववत् । [भा.४२७२] कुलियादि ठाणा खलु, जत्तियमेत्ता उ आहिया सुत्ते।
तेसूठाणादीणी, चेतेंते आणमादीणि ॥ [भा.४२७३] कुलियं तु होइ कुडं, भित्ती तस्सेव गिरिनदीणं तु ।
सिल-लेलू पुव्वुत्ता, तत्थ सचित्ता इहं भयिता ॥ [भा.४२७४] वोसट्टकायअसिवे, गेलन्नऽद्धाण संभमेगतरे।
वसहीवाघातेमय, असती जयणा यजा जत्थ ॥ मू. (७९९)जे भिक्खू खंधंसि वा फलहंसि वा मंचंसिवा मंडवंसि वा मालंसि वा पासायंसि वाहम्मतलंसिवा दुब्बद्धे दुन्निखित्ते अनिकंपे चलाचले ठाणं वा सेजं वा (निसेज्जं वा) निसीहियं चेएइ, चेएतं वा सातिजति॥
चू-खंधं पागारो पेढं वा, फलिहो अग्गला, अकुड्डो-मंचो, सो य मंडवो, गिहोवरि मालो दुभूमिगादी, निजूहवगवक्खोवसोभितोपासादो, सव्वोवरितलंहम्मतलं भूमितलंतरंवाहम्मतलं। एस सुत्तत्यो । इमा निजुत्ती[भा.४२७५] खंधादी ठाणा खलु, जत्तियमेत्ता उ आहिया सुत्ते ।
तेसु ठाणादीणिं, चेतेति आणमादीणि॥ [भा.४२७६] खंधो खलु पायारो, पेढं वा फलिहो तुअग्गला होइ ।
अहवा खंधो उघरो, मंचो अकुड्डो गिहे मालो॥ चू-अहवा - कंधो घरो मृदिष्टकदारुसंघातो स्कन्ध इत्यर्थः[भा.४२७७] वोसट्टकायअसिवे, गेलन्नद्धाणसंभमेगतरे।
वसहीवाघातेम य, असती जयणा यजा जत्थ॥ मू. (८००) जे भिक्खू अन्नउत्थियं वा गारस्थियं वा सिप्पं वा सिलोगं वा अट्ठावयं वा कक्कडगं वा वुग्गहंसि वा सलाहत्थयंसि वा सिक्खावेइ सिक्खावेंतं वा सातिजति ॥
घू-सिप्पंतुन्नगादि, सिलोगो वन्नणा, अट्ठावदं जूतं, कक्कडगं हेऊ, वुग्गहो कलहो, सलाहा कव्वकरणप्पओगो। एस सुत्तत्थो । इमा निज्जुत्ती[भा.४२७८] सिप्पसिलोगादीहिं, सेसकलाओ वि सूइया होति।
गिहि अन्नतित्थियं वा, सिक्खावेंते तमाणादी। घू-सेसा उ गणियलक्खणसउणरूयादि सूचिता, न गिही अन्नतित्थी वा सिक्खावेयव्वो, जो सिक्खावेति तस्स आणादिया दोसा, चउलहुंच से पच्छित्तं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org