________________
३५४
निशीथ-छेदसूत्रम् -२-१३/७९६
धू-सचेयणा रुंदा महासिला, सचित्तो वा लेल्लू लेटूओ॥ [भा.४२६०] कोला उ घुणा तेसि, आवासो तप्पतिट्ठियं दारुं।
अंडा तुमुदिंगादी, पाणग्गहणे तसा चउरो॥ [भा.४२६१] बीयं तु अप्परूढंतदेव रूढं तु होति हरितादी।
कीडगनगरुत्तिंगो, सअंकुरनिरंकुरोपणओ॥ घू-कोला घुणा, तेसिं आवासो दारुए वा, “जीवपतिहिए" "सपाणे"वा दारुए पुढवीए वा, एवं “सबीए" दारुए पुढवीएवा अनंकुरियं, तं चेव अंकुरभिन्नं हरितं, कीडयणगरगो उत्तिंगो, फरुगद्दभो वा, पणगो पंचवन्नो संकुरो अणंकुरो वा, उसो नेहो, अंडगा मुइंगादिगा, दगमट्टिया चिखल्लो सचित्तो मीसो वा ॥ [भा.४२६२] मक्कडसंताणा पुण, लूता फुडतोय अफुडितो जाव।
संकमणं तस्सेव उ, पिवीलिगादीणि अन्नेसि ।। चू- मक्कोडियफुडगं अफुडियसंताणगं, तस्सेव गमणकाले संकमणं भन्नति । अहवा - संताणगसंकमणं पिपीलिकमकोडगादीणं भन्नति । ठाणं उद्धट्ठाणं, सेजा सयनिजं, निसेजा आसणं, निसीहिका सज्झायकरणं । एएसिं चेयणकरणं आवन्ने सट्ठाणपच्छित्तं, आमादिया य दोसा, आयसंजमेय दोसा जहासंभवं भाणियव्वा ।।
पुढवादिएगिदियाण संघट्टणादिकरणे वेयणोवमा इमा[भा.४२६३] थेरुवमा अकंते, मत्ते सुत्ते व जारिसंदुक्खं ।
एमेव य अव्वत्ता, वियणा एगिदियाणंतु॥ धू-जहाथेरस्सजराएजिन्नस्सवरिससतायुस्स तरुणेणबलवत्ताजमलपाणिणासव्वत्थामेण अकंतस्सजारिसा वेयणा तारिसा पुढविकाइयाण अधिकतरा ठाणादिठियकंतेहिं वेयणा भवति, नयअव्वत्तणओलक्खिजति।वेयणा यजीवस्स भवति, नाजीवस्स।तेयजीवलिंगा एगिदिएसु अव्वत्ता । जहा मत्ते सुत्ते वा अव्वत्तं सुहदुक्खलिंगं, एवं एगिदिएसुविअव्वत्ता चेयणा दट्ठव्वा लिंगंच॥किंच एगिदियाण उवयोगपसाहगा इमे दिटुंता[भा.४२६४] भोयणे वारुक्खेते वा, जहा नेहो तनुत्थितो।
पाबल्लं नेहकज्जेसु, कारेंतुंजे अपच्चलो। धू-जहारुक्खेति भोयणे सुहुमो नेहगुणोअस्थि,जतोतेनआहारिएण सरीरोवचयो भवति न य अव्वत्ततणओ लक्खिज्जति, तहा वा पुढवीए अत्थि नेहो सुहुमो, सो वि सुहुमत्तणेणं न दिस्सति,जओपुढवीएतनुट्टितोअल्पः ततोतेनप्राबल्येनेहकज्जेहत्थादिसरीरमक्खणंकर्तुमशक्यं॥ अस्स दिटुंतस्स उवसंघारो[भा.४२६५] कोहाई परिणामा, तहा एगिदियाण जंतूणं।
पाबल्लं तेसु कजेसु, कारेउंजे अपच्चला। चू-एगिदियाणकोहादियापरिणामा, सागारियायउवयोगा, तहा सातादियातुवेयणातो, एते सव्वे भावा सुहुमत्तणओ अणतिसयस्स अनुवलक्खा । जहा सन्नी पज्जत्ता कोहुदया उ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org