________________
२६८
निशीथ-छेदसूत्रम् -२-११/७३८ कवडविणीता दुस्सीला वा अणाहगमडगं गिहे छोढूण दहितं धुत्तेण सह पलाया।सो भत्ता तीसे गुणा संभरंतो अट्ठी घडियाते छोढुं घेत्तुंगंगंपयातो, तीए अंतरा दिटे ।अनुकंपाएकहितं- “अहं सा।" “सव्वं सारिक्खा तीए, पुण इमाणि से अट्ठीणि, न पतिजति" ।ताए सव्वं कहियं तेति "जहा पुव्व-भुत्तं जंपियंच"। ताहे बणाति - “सव्वं सच्चं, इमाणि से अट्ठीणि, न पतिजति"। एस दव्वमूढो॥ [भा.३६९६] दिसिमूढो पुव्वावर, भण्णति खत्ते उ खेत्तवच्चासं ।
दियरातिविवच्चासो, काले पिंडारदिलुतो॥ चू-दिसिमूढो विवरीतदिसा गेण्हति, जहा पुव्वं अवरंभण्णति। खेत्तमूढो खेत्तं नयाणति जम्मिवाखेत्ते मुज्झति रातो वा परसंथारं अप्पणो मण्णति। कालमूढो दिवसंवा रत्तिं मण्णति। एत्थ पिंडारदिटुंतो - एगो पिंडारो उब्भामिगासत्तो अब्मवद्दले माहिसं दधिं दुद्धं निसटुं पातुं सुत्तुट्ठितोनिद्दाकमढितोजोण्हंमन्नमाणो दिवाचेवं महिसीतोघरंसंचारितेछोदंवतिज्झाडंतरेण ओणतो उब्भामियघरं पट्टितो । “किमेयं" ति जणेण कलकलो कतो, विलक्खो जातो । एस कालमूढो॥ [भा.३६९७] ऊणाहियमन्नंतो, उट्टारूढो य गणणतो मूढो ।
सारिक्खे थामुपुरिसो, महतरसंगामदिटुंतो। चू-जो गणेतोऊणंअहियं वा भण्णतिसो गणणमूढो, जहा-एगो उट्टपालो, उट्टेते एगवीसं रक्खति, एगत्थारूढोतंन गणेति, सेसे वीसंगणेति, पुणो विगणिते वीसा, नऽस्थि मे एगो उट्टो त्ति अन्ने पुच्छति, तेहिं भणितो जत्थाढो एस ते इगवीसइमो । सारिक्खामूढो जहा - खाणुं पुरिसंमण्णति । एत्थ महतरसेणावति संगामदिटुंतो-एगम्मि गामेचोरापडिया, महत्तरो कुडेण लग्गो । चोरकुट्टियाण य जुद्धं । महत्तरो सेणाहिवेण सह लग्गो, तेन सेणाहिवो मारितो, सो वि पडितो । सेणाहिवो सारिक्खेण मतो, कुट्टिएण गामं नेतुं दडो, चोरेहिं वि सारिक्खेण महतरो नीतो । तत्थ सो भणति- “नाहं सेणाहिवो", चोरा भणंति - “एस रणपिसाओ"त्ति पलवति, अन्नदा सो नासिउं सग्गामंगतो।ते भणंति-को सि तुम पेतो पिसातो? तेन पडिरूवेण आगतो। साभिण्नाणे कहिते पच्छा संगहितो। उभयो वि सयणा सारिक्खमूढा ।। [भा.३६९८] अभिभूतो सम्मुज्झति, सत्थग्गीवादिसावतादीहिं ।
अच्चुदयअनंगरती, वेदम्मि उ रायदिटुंतो॥ चू-खग्गादिणा सत्थेण, आलीवणादिसुअग्गिणा, वादकाले वादिणा, अरण्णे सावयतेनगेसु, अभिभूओ भया सम्मुज्झति । वेदमूढोअतीवउदयो, अब्भुदएणअणंगे रती करेति, जहा पुरिसो करग्गीवजुगछिड्डादिसु, इत्थी वि करंगुलिफलादिसु । अहवा - सरिसवेदे - पुरिसो पुरिसं आसपोसादिसु पडिसेवति, असरिसवेदे पुरिसो- इत्थं आसखरादिसु पडिसेवति ।।
भद्दबाहुकया गाहा दव्वदेवुग्गाहणमूढे भण्णति - [भा.३६९९] वणियं महिलामूढं, माईमूढं च जाण रायाणं ।
दीवे यपंचसेले, अंधलगसुदण्णकारे य॥ घू-“वणियं महिलामूढं" ति, एत्थ सावगभजा वत्तव्वा । एस दव्वमूढो । वेयमूढो रायपुत्तो
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only