________________
निशीथ-छेदसूत्रम् -२-९/५८२
आमजान
त्ति, पुव्वाभासेण पविट्ठो अयाणंतो। अहवा - साहू उज्जाणादिसु ठिता, रायतेउरं च सवओ समंता आगतो परिवेढिय ठियं, अन्नवसहि-अभावे यतं वसहिं अंतेपुरं मज्झेण अतिंति निति वा।अहवा-संथारगस्सपच्चप्पणहेउंपविढे। अहवा-सीह-वग्ध-महिसादियाणदुट्ठाणपडिनीयस्स वा भया रायंतेपुरं पविसेज्ज ।अन्नतो नत्थिनीसरणोवातो, “कज्जे"त्ति कुल-गण-संधकज्जेसुवा पविसेज, तत्थ देवी दट्ठव्वा, सा रायाणं उपनेति ॥
मू. (५८३) जे भिक्खू रायंतेपुरियं वदेज्जा - “आउसो रायंतेपुरिए! नो खलु अम्हं कप्पति रायंतेपुरं निक्खिमित्तए वा पविसित्तए वा इमम्हं तुमंपडिग्गहणंगहाय रायंतेपुराओ असनं वा पानं वा खाइमं वा साइमं वा अभिहडं आहटु दलयाहि"जोतंएवं वदति वदेतं वा सातिजति ।।
घू-नीहरिय निष्क्रिाम्य, गृहीत्वा आहत्य मम ददातीत्यर्थः । [भा.२५२१] जे भिक्खू वएजाहि, अंतेउरियं न कप्पते मज्झं।
अंतेउरमतिगंतुं, आहारपिंडं इहाणादी॥ च-अंतेपुरवासिणो अंतेपुरिया रन्नो भारिया इत्यर्थः । इहेव बाहिं ठियस्स मम आहाराति अनय॥इमे दोसा[भा.२५२२] गमनादि अपडिलेहा, दंडियकोवे हिरण्णसच्चित्ते।
अभिओग-विसे हरणं, भिदे विरोधेय लेवकडे ॥ चू- गच्छंती आगच्छती य छक्कायविराहेज, अपडिलेहिए य गमागमे भिक्खा न कप्पति, अपडिलेहिए वा भायणे गेण्हेज, दंडिओ वा दटुं पदुसेज, संकेज वा अनायारं, हिरन्नादि वा किंचितेणियंपच्छतीया तत्थ छुभेज्ज, पलंबादिवा सचित्तंछुभेज, ओरालियसरीरस्स वा वसीकरणं देज, अप्पणा पदुट्टा अन्नेन वा पउत्ता विसं देज, भायणं वा हरेज, अजाणंती वा भायणं भिंदेज, खीरंवि हवी विरोहिदव्वे एकत्तो गेण्हेज्ज, पोग्गलादि वा संजमविरुद्धं गेण्हेज, लेवाडेज वा पत्तगपंधं ॥ [भा.२५२३] लोभे एसणघातो, संका तेणे चरित्तभेदे य ।
इच्छंतमनिच्छंते, चाउम्मासा भवे गुरुगा। धू- उस्सोसगलोभेण एसणघातं करेज, नूनं से उब्भामगो संकितो का, निस्संकिते मूलं, तेणढे वा संकेज - किं पि हरिउं एयस्स पणामियं, आयपरोभयसमुत्थेहिं दोसेहिं चरित्तभेदो, अगारीए य बला गहिहे इच्छंते चरित्तभेदो, उड्डाहभया अनिच्छंतोङ्का । [भा.२५२४] दुविधे गेलण्णम्मि, निमंतणा दव्वदुल्लभे असिवे।
ओमोयरियपदोसे, भए सा कप्पते भणितुं॥ मू. (५८४) जे भिक्खू नोवएजा, रायंतेपुरिया वएजा- “आउसंतोसमणा! नो खलु तुझं कप्पइ रायंतेपुरं निक्खमित्तए वा पविसित्तए वा आहरेयं पडिग्गहगं अतो अम्हं रायंतेपुराओ असनं वा पानं वा खाइमं वा साइमंवा अमिहडं आहट्ट दलयामि" जोतं एवं वदंती, पडिसुणेति, पिडसुणेतं वा सातिजति ॥
चू-साहूण आयरगोयरं जाणमाणी भणेज्ज[भा.२५२५] एसेव गमो नियमा, नायव्वो होति बितियसुत्ते वि ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org