SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ४५ उद्देशक : ९, मूलं-५८२, [भा. २५१३] एक्ककं पि य दुविधं, सट्ठाणे चेव परठाणे॥ चू-रन्नो अंतेपुरं तिविधं - एहसियजोव्वणाओ अपरिभुज्जमाणीओ अच्छंति, एयं जुण्णंतेपुरं । जोव्वणयुत्ता परिभुजमाणोओ नवंतेपुरं । अप्पत्तजोव्वणाण रायदुहियाण संगहो कन्नतेपुरं । तं पुण खेत्ततो एक्केकं दुविधं - सट्ठाणे परट्ठाणे य । सट्ठाणत्थं रायघरे चेव, परट्ठाणत्यं वसंतादिसु उज्जाणियागयं॥ [भा.२५१४] एतेसामननतरं, रन्नो अंतेउरंतु जो पविसे। सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ [भा.२५१५] दंडारखिय दोवारेहिं वरिसधर-कंचुइज्जेहिं । नितेहि अनितेहि य, वाघातो चेव भिक्खुस्स ।। चू- एतीए गाहाए इमं वक्खाणं[भा.२५१६] दंडधरो दंडारक्खिओ उ दोवारिया उ दारिट्ठा । वरिसधर-बद्ध-चिप्पिति, कंचुगिपुरिसा तु महतरगा।। चू-दंडगहियग्गहत्थो सव्वतो अंतेपुरंरक्खइ ।रन्नोवयणेण इत्थिं पुरिसंवाअंतेपुरं नीनेति पवेसेति वा, एस दंडारक्खितो।दोवारिया दारेचेव निविट्ठा रक्खंति।वरिसधराजेसिजातमेत्ताण चेव दोभाउयाच्छेनं दाउणं गालिता ते वड्डिता । जातमेत्ताण चेद जेसि मेलिंतेहिं चोतिआ ते चिप्पिसा । रन्नो आणत्तीए अंतेपुरियसमीवं गच्छंति, अंतेपुरियाणत्तीए वा रन्नोसमीवं गच्छंति ते कंचुइया । जे रन्नोसमीवं अंतेपुरियं नयंतिआनेति वा रिउण्हायण्हातंवा कहं कहेंति, कुवियं वा पसादेंति, कहेंतिय रन्नो, विदिते कारणे अन्नतो विजं अग्गतो काउंवयंति, तेमहतरगा॥ अन्ने य इमे दोसा[भा.२५१७] अन्ने वि होंति दोसा, आइण्णे गुम्मरयणइत्थीओ। तन्नीप्साए पवेसो, तिरिक्ख-मणुया भवे दुट्ठा । [भा.२५१८] सद्दाइ इंदियत्थोवओगदोसा न एसणं सोधे। सिंगारकहाकहणे, एगतरुभए य बहु दोसा ॥ चू-तत्थ गीयादिसद्दोवओगेण इरियं एसणं वान सोहेति, तेहिं पुच्छितो सिंगारकहं कहेज, तत्थ य आयपरोभयसमुत्था दोसा ॥ इमे परट्ठाणे[भा.२५१९] बहिया वि होति दोसा, केरिसिया कहण-गिण्हणादीया। गव्वो बाउसियत्तं, सिंगाराणं च संभरणं ॥ च-उज्जाणादिठियासुकोइसाधूकोउगेणगच्छेज, तेचेवपुव्ववण्णियादोसा, सिंगारकहाकहणे वागेण्हणादिया दोसा, अंतेपुरेधम्मकहणेण गव्वंगच्छेन, ओरालसरीरोवा गव्वंकरेज्ज, अंतेपुरे पवेसे उब्भातितोऽम्हि हत्थपादादिकप्पंकरेते बाउसदोसा भवंति, सिंगारे यसोउंपुव्वरयकीलिते सरेज । अहवा- ताओ द8 अप्पणो पुव्वसिंगारे संभरेज, पच्छा पडिगमणादि दोसा हवेज ॥ [भा.२५२०] बितियपदमणाभोगा, वसहि-परिक्खेव सेज-संथारे। हयमाई दुट्ठाणं, आवतमाणाण कज्जे व ॥ चू-अनाभोगेणपविट्ठो। अहवा-अंतेपुरंपरट्ठाणत्थं साधुणान नातं- “एयाओअंतेपुरिओ" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy