SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ - १९४ निशीथ-छेदसूत्रम् -२-११/६५९ वा रुप्प-बंधणाणि वा सुवण्ण-बंधणाणि वा जायस्वबंधणाणि वा मणि-बंधणाणि वा कणगबंधणाणि वा दंतबंधणाणि वा सिंग-बंधणाणि वा चम्म-बंधणाणि वा चेल-बंधणाणि वा संखबंधणाणि वा वइर-बंधणाणि वा करेइ, करेंतं वा सातिजति॥ मू. (६५९) जेभिक्खूअय-बंधणाणिवातंब-बंधणाणिवातउय-बंधणाणिवा कंसबंधणाणि वा रुप्पबंधणाणि वा सुवण्ण-बंधणाणि वा जायरूवबंधणाणि वा मणि-बंधणाणि वा कणगबंधणाणि वा दंतबंधणाणि वा सिंग-बंधणाणि वा चम्म-बंधणाणि वा चेल-बंधणाणि वा संखबंधणाणि वा वइर-बंधणाणि वा धरेइ, धरेंतं वा सातिञ्जति ॥ . मू. (६६०) जेभिक्खूअय-बंधणाणिवातंब-बंधणाणिवातउय-बंधणाणिवा कंसबंधणाणि वा रुप्प-बंधणाणि वा सुवण्ण-वंदणाणि वा जायरूवबंधणाणि वा मणि-बंधणाणि वा कणगबंधणाणि वा दंत-बंधणाणि वा सिंग-बंधणाणि वा चम्म-बंधणाणि वा चेल-बंधणाणि वा संखबंधणाणि वा वइर-बंधणामि वा परिभुंजइ, परिभुंजतं वा सातिज्जति॥ चू-अयमादिया कंठा । हारपुंडं नाम, (?] अयमाद्याः पात्रविशेषाः मौक्तिकलताभिरुपशोभिता । मणिमादिया कंठा, मुक्ता शैलमयं चेलमयं प (वा] सेप्पतो खलियं वा पुडियाकारं कजइ । प्रथमसूत्र स्वयमेव करणंकजइ । द्वितीयसूत्रे अन्यकृतस्यधरणं ।तृतीयसूत्रे अयमादिभिः स्वयमेव बंधं करोति । चतुर्थसूत्रे अन्येन अयमादिभिर्बद्धं धारयति । . [भा.३२७७] अयमाई पाया खलु, जत्तियमेत्ता उ आहिया सुत्ते। तब्बंधणबद्धा वा, ताण धरेतम्मि आणादी ॥ चू-करणे धरणे आणाणवत्थमिच्छत्तविराहणा य भवइ । चतुगुरुगं च से पच्छित्तं ।। इमो य भावपडिसेहो भण्णति[भा.३२७८] तिण्हट्ठारसवीसा, सतमवाइज्जा य पंच य सयाणि । सहसंच दससहस्सा, पन्नास तहा य सयसहस्सा॥ [भा.३२७९] मासो लहुओ गुरुओ, चउरो मासा हवंति लहुगुरुगा। छम्मासा लहुगुरुगा, छेदो मूलं तह दुगंच॥ चू-एगादिया-जाव-तिनि कहावणा जस्स मुल्लं, एवं घरेंतस्स मासलहुं । चउरादिया-जावअट्ठारस कहावणा जस्स मोल्लं, एयं धरेतस्स मासगुरुं । वीसाए चउलहुं । इक्कीवीसाइ-जाव-सयं पूरंएत्थ चउगुरुगा। एगुत्तरादियसयाओ-जाव-अड्वाइज्जा सया एत्थछल्लहुगं।तदुवरिएगुत्तरवडीएजाव-पंचसया एत्थछग्गुरुगा। एवंसहस्से छेदो। दससहस्सेसुमूलं । पन्नासाए सहस्सेसुअणवठ्ठो। सयसहस्से पारंचियं । एक्कक्के ठाणे आणाइया दोसा ॥ इमे आयसंजमविराधनादोसा[भा.३२८०]भारोभयपरातावण, मारणे अहिकरण अहियकसिणम्मि। पडिलेहानालोवो, मनसंतावो तुवादानं ॥ पमाणातिरित्ते भारो भवति । अधवा- भारभया न विहरति । भएण वा न विहरइ - “मा मे एयं उक्कोसंपत्तं हीरेज्जा". भारेण वा परिताविज्जति । तेनगेहिं वा तदट्ठा गहिओ परिताविति। 'मा एस चेव यं काहेति" त्ति तेनगा वा मारेज्ज । तेनगेहिं य गहिए पाए अहिकरणं । अथवा - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy