SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १९३ उद्देशकः ११, मूलं-६५५, [भा. ३२७३] तिविधं नवमं' अणवलुतं वा भवति ।। "तं पुण्णे गय त्ति गिण्हति" अस्य व्याख्या[भा.३२७४] परदेसगए नातुं, सगंव सेजायरे व पुछित्तुं । गेहंति असढभावा, पुण्णेसुंदोसु मासेसु॥ घू-अववादतो गेण्हेज्जा, न देज्ज वा[भा.३२७५] बितियपयमणाभोगे, सुद्धा देता अदेंता गुरुगाउ। आउट्टिया गिलाणादि जत्तियं सेस अग्गहणं ॥ चू-"किं एत्थ साधू आसिणो"त्ति अनाभोगा परखेत्ते गेण्हेज, पच्छा नाएतं दायव्वं । अह न देंति तो चउगुरुं उवकरणनिप्फण्णं वा । आउट्टिए वा गिलाणस्स जतिएण कज्जं तं गेण्हंति सेसमतिरितं (न) गेण्हतीत्यर्थः॥ उद्देशकः-१० समाप्तः मुनि दीपरल सागरेण संशोधिता सम्पादिता निशीथसूत्रे दशम उद्देशकस्य [भद्रबाहु स्वामि रचिता नियुक्ति युक्तं] संघदास गणि विरचितं भाष्य एवं जिनदास महत्तर विरचिता चूर्णिः परिसमाप्ता। (उद्देशकः-११) चू-उक्तो दशमोद्देशकः । इदानीमेकादशः प्राभ्यते । अस्याभिसंबंधो इमो[भा.३२७६] वुत्तं वतथग्गहणं, दसमे एगारसे उ पादस्स। कालस्स व पडिसेहो, वुत्तो इणमो उ भावस्स॥ चू-दशमे अंतसूत्रेषु वस्त्रग्रहणमुक्तं, एकादशे आद्यसूत्रे पात्रग्रहणमुच्यते । एषः संबंधः । अहवा - दशमसूत्रे कालप्रतिषेध उक्तः । इह एकादशाद्यसूत्रे भावप्रतिषेध उच्यते॥ मू. (६५५) जे भिक्खू अय-पायाणि वा तंब-पायाणि वा तउय-पायाणि वा कंस-पायाणि वा रुप्प-पायाणि वा सुवण्ण-पायाणि वा जायरूव-पायाणि वा मणिपायाणिवा कणग-पायाणि वादंत-पायाणिवासिंग-पायाणिवा चम्म-पायाणिवा चेल-पायाणिवा संख-पायाणिवा वइरपायाणि वा करेइ, करेंतं वा सातिजति॥ ___ मू. (६५६) जे भिक्खू अय-पायाणि वा तंब-पायाणि वा तउय-पायाणि वा कंस-पायाणि वा रुप्प-पायाणि वा सुवण्ण-पायाणि वा जायरूव-पायाणि वा मणिपायाणि वा कणग-पायाणि वादंत-पायाणिवा सिंग-पायाणिवा चम्म-पायाणिवा चेल-पायाणिवा संख-पायाणिवा वइरपायाणि वा धरेइ, धरेंतं वा सातिजति ।। मू. (६५७) जे भिक्खू अय-पायाणि वा तंब पायाणि वा तउय-पायाणि वा कंस-पायाणि वारुप्प-पायाणि वा सुवण्ण-पायाणि वा जायरूव-पायाणि वा मणिपायाणि वा कणग-पायाणि वा दंत-पायाणि वा सिंग-पायाणि वा चम्म-पायाणि वा चेल-पायाणि वा संख-पायाणि वा वइरपायाणि वा परिभुंजइ, परिभुजंतं वा सातिज्जति॥ मू. (६५८) जेभिक्खूअय-बंधणाणिवातंब-बंधणाणि वातउय-बंधणाणिवा कंसबंधणाणि 16 13 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy