SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ निशीथ - छेदसूत्रम् -२-१०/६५४ चू-कारणं क्रिया, पिंडविसोहियादिया । “पिंडस्स जा विसोही" गाहा । पुव्वरिसीहिं पालियं जे पच्छा पालयति ते कारणानुपालया । भगवतो वद्धमानस्स आणं पडिच्छति यथा भगवता उक्तं - अभिलाप्यादिपदार्थप्ररूपणा तथा प्रतिपत्या आज्ञाप्रतिपन्ना भवति । एरिसगुणजुत्ताणं साहूणं अंतराऽगृहीते उवकरणे जो गेण्हति साहू तस्स पच्छित्त तट्टाणारोवणा चाउम्मासुक्कोसे, मासि मज्झे य, पंच जहने, भगवया अननुनायं ति अदत्तादानं भवति ॥ १९२ [भा.३२६९] उवरिं पंच अपुण्णे, गहणमदत्तं गत त्ति गेण्हंति । अणपुच्छ दुपुच्छा, तं पुण्णे गत त्ति गेण्हंति ॥ चू-परखेत्ते दोण्ह मासाणं उवरिं पंचसु दिनेसु अपुन्नेसु जति गेण्हति तत्थ वि तट्ठाणाराधनमदत्तं भवति । अह जाणंति निस्संदिद्धं खेत्तसामिणो परं विदेसं गता तो दो मासोवरि पंचदिनेसु गेण्हंति, खेत्तेएहि वत्थग्गहणं कयं न कयं ति अनापुच्छा ।। दुपुच्छा इमा [भा. ३२७०] गोवालवच्छवाला, कासगआएस बालवुड्डा य । अविधी विही उ सावग, महतरधुवकम्मि लिंगत्था ॥ - चू- जे गोसे निग्गया ते पदोसे पविसंति, ते पुच्छितं गोवालमादिए किं समणेहिं वत्थग्गहणं कतं न कतं ति । एसा अविधिपुच्छा । सावगादिया, ध्रुवकम्मी लोहकारी रहकारी कुंभकारो तंतुकारो य । एवंविधपुच्छाए नाउं वत्थादिग्गहणं करेंति वा न वा । पुच्छिए वा सयं वा परदेसगए (नाउं) दोमासासु अपुन्नेसु गेण्हंति ॥ परखेत्तग्गहणे इमा विधा [भा. ३२७१] उप्पन्नकारणे गंतु, पुच्छिउं तेहि दिन्न गेण्हति । तेसागतेस सुद्धेसु जत्तियं सेस अग्गहणं ॥ चू-केइ आयरिया - बहुबालवुड्डुसेहादिया ताण वत्थग्गहणकारणे उप्पन्ने य सखेत्ते य वत्थासती ते परखेत्ते वत्थग्गहणं काउकामा गंतुं खेत्तसामिए पुच्छंति, तेहिं अब्मणुन्नायं जत्तियं जप्पमाणं वा तत्तियं तप्पमाणं गेण्हंति, अतिरित्तं न गेण्हंति । विहपुच्छाए पुच्छिते सुद्धभावेण सुद्धे गहिते उवकरणे जति पुव्वखेत्तिया सुद्धा आगच्छेज तो जं गहियं तं समप्येति, अतिरित्तं न गेण्हंति । विहिपुच्छाए पुच्छिते सुद्धभावेण सुद्धे गहिते उवकरणे जति पुव्वखेत्तिया सुद्धा आगच्छेज्ज तो जं गहियं तं समप्पेंति सेसस्स य सग्गहणं ॥ कहं पुण खेत्तियाण सुद्धासुद्धागमो भवति ? अतो भण्णति[भा.३२७२] पडिजग्गंति गिलाणं, ओसहहेतूहि अहव कज्जेहिं । एहिं होंति सुद्धा, अह संखडिमादि तह चेव . । खेत्तिया पुणे विदो मासेसु नो अगता, इमेहिं कारणेहिं - गिलाणं पडिजग्गमाणा, गिलाणस्स वा ओसगहणं संपिछित्ता, अहवा - कुलगणसंघकज्रेण वा वावडा, एवमादिएहिं कारणेहिं अनिंता सुद्धा । अह संखडिनिमित्तं ठिता, वइयाइसु वा पडिवज्जंतमागता, तो जं खेत्तिएहिं गहियं गहियमेव, न पुव्वखेत्तियाण देंति, सेसं पि गिण्हंति ॥ इमे विसुद्धकारणा [भा. ३२७३] तेनभय - सावयभया, वासे नईए य वा विरुद्धाणं । दायव्वमदेंताणं, चउगुरु तिविहं व नवमं वा ॥ चू- पुव्वद्धं कंठं । जं गहियं तं दायव्वं । अह न देंति तो चउगुरुं । उवकरणनिष्फण्णं वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy