SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ निशीथ-छेदसूत्रम् -२-८/५७१ चू- ताओ ओहयमणसंकप्पं दट्टु पुच्छंति, जेट्ठऽज्जो ? किं अधिति सरेह ? ताहे संजतो भजा - जो निग्गहसमत्थो न भवति तस्स किं कहिएण ? ताहे संजतीओ भांति - “दुक्खे अनाते किरिया न कजति, माए पुण दुक्खपडियारो सोढा, अप्पणो सत्तिं न हावेस्सं । एवं भणिते तह वि गारवेण अकहेंते संजतीतो इमं भांति - ३४. [भा. २४४२ ] अम्हवि करेति अरती, सूइतदुक्खं इमं असीसंतं । इति अनुरत्तं भावं, नातुं भावं पदंसेति ।। चू- असीसंतं अकहिजंतं । ताओ अमुगतभावाओ नाउं अब्भुट्ठधम्मो अप्पणो भावं दंसेति । आकारविकारं करेज्ज । एवं सपरोभय- समुत्थादोसा भवंति ॥ किं चान्यत् [मा. २४४३] पंथे ति नवरि नेम्मं, उवस्सगादीसु एस चेव गमो । निस्संकिता हु पंथे, इच्छमनिच्छे य वावत्ती ॥ चू- निब्भमेत्तं नेमं ताण पुरतो, नो उवस्सए वि ओहियमणसंकप्पेण अच्छियव्वं, संजती जइ इच्छति ताहे चारित्रविराहणा, जइ नो इच्छइ ताहे संजयस्स आयविराहणा, चिंताए वेहानसं करेज || कारणे [भा. २४४४] बितियपदमणप्पज्झे गेलण्णुवसग्ग-दुविधमद्धाणे । उवध सरीर - तेणग, संभम-भय-खेत्त संकमणे ।। चू- अणप्पज्झो ओहयमणसंकप्पो भवे ॥ गेलणे इमं - [भा.२४४५] पाउग्गस्स अलंभे, एगागि- गिलाण खंतियादिसु वा । sis माउवसग्गा, मुझे कधं च इति चिंता ।। चू- गिलाणपाउग्गं न लब्भति ताहे अधितिं करेज्ज । खंतियादिसु वा गिलाणीसु वा अधितिं करेज | उवसग्गे इमं डंडिएण उवसग्गिजंतो उवसग्गिजंतीसु वा चिंतं करेज, उवसग्गे डंडिएण अप्पणो संजतीण वा उवसग्गे कीरंति कहं मुचेज्जामो त्ति चितंत करेज्ज ।। "उवही सरीरतेणग" त्ति अस्य व्याख्या [भा.२४४६] उवधी सरीर चारित्त भाव मुच्चेज किह नुहु अवाया । ववसायसहायस्स वि, सयती चित्तं धितिमतो वि ॥ चू-उवधीतेणगा सरीरतेणगा य । संजतीण वा चारित्ततेणगा । कहिं एतेहिंतो अविग्घेण नित्थरेज्ज । एरिसे कज्जे समत्यस्स वि चित्तं सीदति ॥ [भा. २४४७] परिसंतो अद्धाणे, दवग्गिभयसंभमं च नाऊणं । वोहियमेच्छभए वा इति चिंता होति एगस्स ।। - अद्धाणे परिस्संतो तण्हा खुहत्तो वा अद्धाणं कहं नित्थरेज्ज । दगवाहसंभमे अग्गिसंभमे भयादिसंभमे वा चिंता भवति । वोहियमेच्छभएण वा चिंतापरो भवेज | इदानं "खेत्तसंकमेण " त्ति दारं [ भा. २४४८ ] निग्गंधीणं गणधर परूवणा खेत्तपेहणा वसधी । सेज्जातर वीयारे, गच्छस्स य आणणा दारा ॥ चू- एरिसो संजतीणं गणधरो भवति - [ भा. २४४९] पियधम्मे दढधम्मे, संविग्गेऽवज्ज ओयतेयंसी । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy