SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ८, मूलं-५७१, [भा. २४४९]] संगहुवग्गह-कुसलो, सुत्तत्थविदू गणाधिपती॥ चू-पियधम्मो नामेगे नो दढधम्मे । एवं चउभंगो । ततियभंगिल्लो गणधरो । संविग्गो दव्वे भावेय।दव्वे मिगो, भावेसाधू। संसारभउव्वग्गोमाकतो विपमाएणछलिज्जीहामित्तिसततोवउत्तो अच्छति । वज्जं पावं तस्स भीरू । ओयतेयस्सि त्ति॥ [भा.२४५०] आरोह-परीणाहो, चितमंसो इंदियाइऽपडिपुण्णो। अह ओयो तेयो पुण, होइ अनोत्तप्पता देहे ॥ चू- उस्सेहो आरोद्दे भण्णति, वित्थारो परिणाहो भण्णति, एते जस्स दो वि तुल्ला, चियमंसोबलियसरीरो, इंदियपडिपुण्णो नो विपलिंदिओ, न चक्खुविगलादीत्यर्थः । अहेति-एस ओओभण्णति। तेजो सरीरे ।अणोत्तप्पत्ता "त्रपूष" लज्जायां (अ] लज्जनीयमित्यर्थः । वत्थादिएहिं जो संगहकरो, ओसहभेसजेहिं उवग्गहकरो, क्रियापरो कुसलो, सुतत्थे जाणंतो विदू भण्णति । एरिसो गणाहिवती भण्णति ॥ गणधरपरूवणे त्ति दारं गतं। इदानि “खेत्तपेहणे"त्ति दारं[भा.२४५१] खेत्तस्स उ पडिलेहा, कायव्वा होइ आनुपुब्बीए। किं वच्चती गणधरो, जो वहती सो तणं चरइ॥ चू-खेत्तपडिलेहणकमो जो सो चेव आणुपुव्वी। संजतीणं खेत्तं संजतेहिं पडिलेहियव्वं नो संजनीहिं, तत्य वि गणधरेण । चोदगाह - किं वच्चति गणधरो ? उच्यते - जो वहती सो तणं चरति । एवं जो गणभोगं मुंजति सो सव्वं गणचिंताभरं वहति ॥ [भा.२४५२]संजतिगमणे गुरुगा, आणादी सउणि-पेसि-पेल्लणता। तुच्छालोभेण य आसियावणादी भवे दोसा ॥ चू-संजतीओ खेत्तपडिलेहगा गच्छंति, तो आयरियस्स चउगुरुं आणादिया य दोसा । जहा सउणी वीरल्लस्सउणस्स गंमा नवत, एवं ताओ विदुट्ठगम्माओ भवंति । सव्वस्स अभिलसणिज्जा भवंति, मंसपेसि व्व विसयत्थीहि य पेल्लिजंति । तुच्छं स्वल्पं, तेन वि लोभिज्जंति । आसियावणं हरणं, एवमादि दोसा भवंति। [भा.२४५३] तुच्छेण वि लोहिज्जति, भरुयच्छाहरण नियडिसड्डेणं । नितनिमंतण वहणे, चेइयरूढाण अक्खिवणं ।। धू- भरुयच्छे रूववतीतो संजतीओ दटुं आगंतुगवणियओ नियडिसड्डित्तणं पडिवण्णो, वीसंभिया गमणकाले पव्वत्तिणिं विन्नवेति । वहणट्ठाणे मंगलट्ठानंतादि विवत्तेमि, संजतीओ पट्टवेह । पट्टविया। वहणेचेइयवंदणद्वाआरूढा। पयट्टियं वहणं । “अक्खिवणं" तिएवंहरणदोसा भवंति ॥२४५३॥ [भा.२४५४] एमादिकारणेहिं, न कप्पती संजतीण पडिलेहा । गंतव्वं गणधरेणं, विहिणा जो वण्णितो पुट्विं ॥ चू-पुव्वति-ओहनिज्जुत्तीए । दारं । इदानि “वसहि" दारं[भा.२४५५] घणकुड्डा सकवाडा, सागारिय भगिणिमाउ पेरते। निप्पच्चवाय जोग्गा, विच्छिण्ण पुरोहडा वसधी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy