________________
निशीथ-छेदसूत्रम् -२-८/५७१ चू- पक्किट्टगादि घणकुड्डा, सह कवाडेण सकवाडा, सेज्जातरमातुभगिणीणं जे घरे ते संजतिवसहीए परंतेण ठिता, दुट्ठतेणगादि पच्चवाया नत्थि, महंत पुरोहडा य॥ [भा.२४५६] णासण्ण नाइदूरे, विधवा-परिणतवयाण पडिसेवे।
मज्झत्थ विकाराणं, अकुतूहलभाविताणं च ।। चू-विहवा रंडा, प्रमहंता परिणतवया, मज्झत्था न कंदप्पसीला, गीतादिविगाररहितातो, संजतीण भोयणादिकिरियासु अकोतुआ, धम्मे साधुसाधुणीहिं वा भाविता एरिसा पडिसेवे सवासिणीओ ॥वसहि त्ति गतं ।। इदानि “सज्जायरे" ति दारं[भा.२४५७] गुत्तागुत्तदुवारा, कुलपुत्ते सत्तिमंत गंभीरे ।
भीत परिसमद्दविते, अज्जासज्जायरे भणिता ॥ चू-कुलुपत्ते ति तिन्निपदा पढियसिद्धा ॥ सो य इमो[भा.२४५८] भोइय-महयरमादी, बहुसयणो पेल्लओ कुलीणो य ।
परिणतवओ अभीरू, अनभिग्गहितो अकोहल्ली ॥ चू- सत्तिमंतो महंतमवि पओयणं अज्ज वसही उप्पन्ने पओयणे अभिरू अनभिग्गहितमिच्छंतो। सेसं कंठं । इयाणिं “वीयारे'"त्ति, अनावायमसंलोगादी चतुण्हं भंगाणं तेसिं कयमो पसत्थो? तेसिं कि वियारभूमी ? अंतो पसत्था, बाहिं पसत्था ? भण्णति[भा.२४५९] वीयारे बहि गुरुगा, अंतो विय तइयवज्जते चेव।
ततिए विजत्थ पुरिसा, उति वेसित्थियाओ य॥ चू-उस्सग्गेण संजतीणं अंतो वियारभूमी, जइ बाहिं वियारभूमी गच्छंति तो आयरियस्स चउगुरुं । अंतो ततियभंगे अनुन्नायं, तत्थ विही-आवां अंतो वि सेसभगेसु चउगुरुं । ततिए वि जइ पुरिसा आवयंति वेसित्थियाओ य तहावि चउगुरुं॥ [भा.२४६०] जत्तो दुस्सीला खलु, वेसित्थि नपुंस हेह्र तेरिच्छा।
सा तु दिसा पडिकुट्ठा, पढमा बितिया चउत्थी य॥ चू-परदाराभिगामी दुस्सीला हेट्ठोवासणहेउंजत्थलोयकरा ठाअंतिजत्थ यवाणरादि तिरिया बद्धा घिटुंति तत्थ इमे उति॥ [भा.२४६१] चार भड घोड मेंठा, सोलग तरुणा य जे य दुस्सीला।
उब्भामित्थी वेसिय, अपुमेसु य एंति तु तदट्ठी॥ . चू-पंचालवट्टादि घोडा, सोला तुरगपरियट्टगा, उडभामगवेसित्थिय अपुमेसु य तदट्ठिणो अन्ने वा आगच्छंति ॥ “हेटुं"त्ति अस्य व्याख्या[भा.२४६२] हेउवासणहेउं, नेगागमणम्मि गहण उड्डाहो।
वानर मयूर हंसा, छगलग-सुणगादि-तेरिच्छा। चू-गुज्झादेसोवासणहेउं ते जति उदिण्णमोहा संजति गेण्हंति तो उड्डाहो । “तेरिच्छि” त्ति अस्य व्याख्या- “वानर" पच्छद्धं । एते किल इत्थियं अभिलसंति॥ [भा.२४६३] जइ अंतो वाघातो, बहिया सिंततियया अनुण्णाता।
सेसा नाणुन्नाया, अजाण वियारभूमीओ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org