SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ८, मूलं-५७१, [भा. २४६३] चू- बहिया वि इत्थियावातो ततियभंगो तो अनुण्णाओ ।। इदानं " गच्छस्स आणण" त्ति दारं [भा. २४६४] पडिलेहियं च खेत्तं, संजतिवग्गस्स आणणा होंति । निक्कारणम्मि मग्गतो, कारण पुरतो व समगं वा ॥ चू- जया खेत्ताओ खेत्तं संजतीतो संचारिनंति तदा निभए निराबाहे साधू पुरओ ठिता ताओ य मग्गतो ठिता आगच्छंति । भयातिकारणे पुण साधू पुरतो मग्गतो पक्खापक्खियं वा समंतओ वा ठिया गच्छंति ॥ [भा. २४६५] निप्पच्चवाय संबंधि-भाविते गणधरप्पबितिय-ततिओ । ति भए पुण सत्थेण, सद्धिं कतकरणसहितो वा ॥ चू- संजतीण संबंधिणो जे संजता तेहिं सहितो गणधरो अप्पबितिओ अप्पततिओ वा निप्पच्चवाए नेति । सपच्चवाए सत्थेण सद्धिं नेति । जो वा संजतो सहस्सजोही सत्थे वा कयकरणो तेन सहितो नेति ॥ ३७ [भा.२४६६] उभयट्ठातिनिविट्टं, मा पेल्ले वइणि तेन पुरएगे । तं तु न जुज्जति अवणय, विरुद्ध उभयं च जतणाए । धू- एगे आयरिया भणति - पुरतो वि ठिया संजतीतो गच्छंतु । किं कारणं ? आह काइयसण्णानिवेट्टं संजयं मा वइणी पेल्लिहिति, सो वा वइणिं, तम्हा पुरओ गक्छंतुं ।” तं न जुज्जति । कम्हा ? तासिं अविणतो भणति, लोगविरुद्धं च । तम्हा उभयं जयणाए करेज्ज । का जया ? जत्थ एगो काइयं सण्णं वोसिरति तत्थ सव्वे वि चिट्ठति, ततो वि चिट्टंते दद्धुं मग्गतो चेव चिट्ठति, ताओ वि पिट्ठतो सरीरचिंतं करेति । एवं दोसा न भवंति ॥ - मू. (५७२) जे भिक्खू नायगं वा अनायगं वा उवासयं वा अनुवासयं वा अंतो उवस्सयस्स अद्धं वा राति कसिणं वा रातिं संवसावेइ संवसावेंतं वा सातिज्जति ॥ मू. (५७३) जे भिक्खू नायगं वा अनायगं वा उवासयं वा अनुवासयं वा अंतो उवस्सयस्स अद्धं वा रातिं कसिणं वा रातिं पडियाइखइ न पडियाइक्खंतं वा सातिज्जति ॥ चू- “नायगो” स्वजनो, “अनायगो” अस्वजनः, “उवासगो" श्रावकः, इयरो अनुवासगो । “अर्द्ध" रातीए दो जामा, “वा" विकप्पेण एगं वा जामं, चउरो जामा कसिणा राती, वा विकप्पेण तिन्नि जामा । एगवसहिए संवासो “वसाहि" त्ति भणाति, अन्नं वा अनुमोदति । जो तं न पडिसेधेति, अन्नं वा अपडिसेघंतं अनुमोयति तस्स चउगुरु । [भा.२४६७] नातगमनातगं वा, सावगमस्सावगं च जे भिक्खू । अद्धं वा कसिणं वा, रातिं तू संवसाणादी ।। - आणा अनवत्थिया दोसा ।। [भा. २४६८] साधुं उवसमाणो, उवासतो सो वती य अवती वा । सो पण नात इतरे, एवऽनुवासे वि दो भंगा ॥ चू- साधुं उवासतीति उवासगो, धूलगपाणवहादि वता जेन गहिता सो वती, इयरो अवती । सो दुविहो वि सयणो असयणो य । एवं अनुवासए वि दो भंगा । "भंगा" इति प्रकारा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy