SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३८ इत्यर्थः । निशीथ - छेदसूत्रम् -२-८/५७३ इमं पुन सुतं इत्थं पडुच [भा. २४६९ ] इत्थिं पडुच्च सुत्तं, सहिरण्ण सभोयणे च आवासे । जति निस्साय जेवा, मेहुण- णिसिभोयणे कुज्जा । चू- जइ इत्थी उवसग्गे संवसति, सइत्थीओ वा पुरिसो, अनित्थीओ वा सहिरन्नो, गहियभत्तपाणो जो, एते साधुवसहीए आवासेति, रातो साधुं वा पडुच्च आगता वसधिठिया मेहुणं करेंति रातो वा भुंजति, एएसु सुत्तणिवातोङ्का । एतद्दोसविप्पमुक्के पुरिसे ङ्क ।। कहं पुन अद्धराइए एगं वा जामं तिन्नि वा जामा संभवंति ? - [भा. २४७०] जति पत्ता तु निसीधे, पए व नितेसु अद्धमन्नयरे । एगतरमुभयतो वा, वाघातेणं तु अद्धनिसिं ॥ चू- जइ अड्ढरत्ते वा एगम्मि वा जामे गते तिहिं वा जामेहिं गतेहिं पत्ता हवेज "एगतर" त्ति गिहत्था संजता वा, "उभय'त्ति गिहत्था संजता य । एवं वाघायकारणेण वा अप्पणो वा रुतीए पए निग्गच्छंताण अद्धनिस्सादि संभवो भवति ॥ गिहिणा सह वसंताणं इमे दोसा[ भा. २४७१] सागारिय अधिकरणे, भासादोसा य वालमातंके । आय - वाघातम्मिय, सपक्ख- परपक्ख - तेणादी ॥ चू-काइयसण्णावोसिरणे उदगस्स अभावे कारणतो मोयायमणेण वा पादपमज्जणे वा सागारियं भवति, आउज्जोवणवणियादि अधिकरणं । अहवा - निंतानिंते चलणादिसंघट्टिते “अधिकरणं" कलहो हवेज्ज . जति संजतिभासाहिं भासंति तो गिहत्था गेण्हंति । अह गारत्थियभासाहिं भासति तो असंजतो वोलिंति । सो गिहत्थो सप्पेण खइतो आयंकेण वा मतो अधायुकालेण वा मतो ताहे संका ॥ [भा. २४७२] किंचण अट्ठा एएहिं, घातितो ग्रहण- दोस-गमणं वा । अन्ने वा वि अवहिते, संका गहणादिया दोसा ।। चू- नूनं एयस्स गिहत्थस्स किंचणं आसि तं आयु संजएहिं उद्दविओ, गेण्हणादिया दोसा । "सपक्खे” त्ति कोइ सेहो असेहो वा अब्भुट्ठधम्मो तं हिरण्णं जाणित्ता तं से हरिडं नासेज्जा । एयं गमणग्गहणं । “परपक्खे" त्ति सहिरण्णगं जाणित्ता तं गिहत्थं अन्नो कोइ गिही हरेज ताहे संजता संकिज्जति । ताहे सो रायकुलं गंतुं कहेज्ज, संजएहिं मे हिरण्णं आसियावियं । तत्थ गेण्हणादिया दोसा । आदिग्गहणातो वा उभयं हरेज्ज ।। जम्हा एते दोसा [भा. २४७३] तम्हा न संवसेज्जा, खिप्पं निक्कामते तओ ते उ । जे भिक्खन निक्खामे, सो पावति आणमादीणि ॥ चू- निक्खमणं निप्फेडणं, “ततो” त्ति आश्रयात्, ते इति गृहस्थाः साधूहिं वत्तव्वा "निग्गच्छह "त्ति ॥ भवे कारणं [भा. २४७४] बितियपदं गेलण्णे, पडिणीए तेन सावयभए वा । सेहे अद्धाणम्मि य, कप्पति जतणाए संवासो ॥ चू- गिलाणट्ठा वेजो आनितो, पडिनीए वा उवद्दवेंते कोति बिइजो आनिजति । एवं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy