SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ८, मूलं-५७३, [भा. २४७४] तेनसावयभएसु वा सेहो वा जाव न पव्वाविज्जति, अद्धाणीए वा सह आगतं न निक्खामे "अद्धाणपवण्णा वा समगं पविट्ठा" ॥ [भा.२४७५] आगंतुगंतु वेखं, अन्नट्ठाणासती य संवसते। पडिणीए तु गिहीणं, अल्लियति गिही व आनेति ॥ खू-गतार्थाः । जयमा जहा अधिकरणं उड्डाहादी न भवंति तहा जयंतीत्यर्थः ।। मू. (५७४) जे भिक्खू नायगंवा अनायगंवा उवासयं वा अनुवासयंवा अंतो उवस्सयस्स अद्धं वा राति कसिणं वा रातिं संवासावेति, तं पडुच्च निक्खमति वा पविसति वा, निक्खमंतं वा पविसंतं वा सातिजति॥ धू-“पडुच्च"त्ति जाहे सोगिहत्थो काइयादिनिग्गच्छति ताहे संजतो विचिंतते “एस काइयं गतो अहमवि एयन्निस्साए काइयं गच्छामि, उट्ठावेति वा एहि, वच्चामो। [भा.२४७६] संवासे जे दोसा, निक्खमण-पवेसणम्मि ते चेव। . नातव्वा तु मतिमता, पुव्वे अवरम्मि य पदम्मि॥ चू-जे संवासे अधिकरणादी दोसा भवंति ते निग्गच्छंते वि॥ इमे अधिकतरा[भा.२४७७]गिहिसहितो वा संका, आरक्खिगमादि गेण्हणादीया । उभयाचरणदवासति, अवण्ण-अपमज्जणादीया॥ धू-गिहत्थसहितो त्ति काउं चोरपारदारिओ त्ति काउं संका भवति, ताहे दंडवासियादीहिं गेण्हणादी दोसा । काइयसण्णा-उभयं, तंवोसिरतो दवादिअसतीए उड्डाहो लोगो अवण्णंभासति, पादथंडिलादी य न पम्जति संजमविराहणा॥ मू. (५७५) जे भिक्खूरन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं समवाएसुवा पिंड-नियरेसु वा इंद-महेसु वा खंद-महेसु वा रुद्द-महेसु वा मुगुंद-महेसु वा भूत-महेसु वा जक्ख-महेसुवा नागमहेसु वा थूम-महेसु वा चेइय-मदहेसु वा रुख-महेसु वा गिरि-महेसु वा दरि-महेसु वा अगडमहेसुवा तडाग-महेसुवा दह-महेसु वा नदि-महेसु वा सर-महेसुवा सागर-महेसुवा आगर-महेसु वा अण्मयरेसु वा तहप्पगारेसु विरुवरुवेसु महा-महेसु असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गाहेंतं वा सातिजति ॥ . धू-खत्तिय इति जातिग्गहणं, मुदितोजाति-सुद्धो, पितिमादिएणअभिसित्तो मुद्धाभिसित्तो, समवायो गोट्टिमत्तं, पिंडनिगरो दाइभत्तं, पिति-पिंडपदानं वा पिंडनिगरो, इंदमहो, खंधो स्कंद कुमारो, भागिनेयोरुद्रः, मुकुंदो बलदेवः, चेतितंदेवकुलं, कहिं चिरुक्खस्स जत्ताकीरइगिरिपब्वइए जत्ता, नागदरिगादि धाउवायविलं वा सेसा पसिद्धा । एतेसिं एगतरे महे जत्थ रन्नो अंसिया, पत्तेगं वा रन्नो भत्ते जो गेण्हति का। [भा.२४७८] समवायाई तु पदा, जत्तियमेत्ता उ आहिया सुत्ते। तेसिं असनादीणं, गेण्हंताऽऽणादिणो दोसा॥ [भा.२४९] गणभत्तं समवाओ, तत्थ न कप्पं जहिं निवस्संसी। पितिकालो पिंडनिवेदणं तु निवनीयसामण्णो । . घू-पितृपिंडप्रदानकालो मधा (यथा] श्राद्धेषु भवति॥ [भा.२४८०] इंदमहादीएसुं, उवहारे निवस्स जनवतपुरे वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy