SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ४० निशीथ-छेदसूत्रम् -२-८/५७५ वितिमिस्सितो न कप्पति, भद्दग-पंतादि दोसेहिं॥ धू-इंदादीणमहेसुजेउवहार निजंति बलिमादियाजनेनपुरेणवा, तेजइ मिवपिंडवइमिस्सितो न संकप्पंति, भद्रपंतादिया दोसा॥ [भा.२४८१] रन्नो पत्तेगंवा, वि होज्ज अहवा वि मिस्सिता ते तु। गहणागहणेगस्स उ, दोसा उ इमे पसजंति ॥ चू-अन्नसंतियंगेण्हंति, रन्नोसंतियस्सअग्गहणं अह रन्नस्सेगसंतियस्स वागहणे अग्गहणे विदोसा ।। गहणे दुविधा - भद्द-पंतदोसा इमे[भा.२४८२] भद्दगो तण्णीसाएष पंतो घेप्पंत दणं भणति । अंतो घरे इच्छध, इह गहणंदुट्टधम्मोत्ति ॥ चू भद्दतो चिंतेति एएण उवाएण गेहंति ताहे अभिक्खणं समवायादिसंखडीतो करेति, लोगेण वा समं पत्तेगंवा । पंतो तत्थ समवायादिसुघेपंतं दह्ण भणति-अंतो मम घरेन इच्छह इय मम संतियं जनवयभत्तेणसह गेण्ह, अहो ! दुट्ठधम्मो, ततो सो रुट्ठो॥ [भा.२४८३] भत्तोविधिवोच्छेदं, णिव्विसय-चरित्त-जीवभेदं वा । एगमनेगपदोसे कुजा पत्थारमादीणि ॥ चू-मत्तादी वोच्छेदं करेज, मा एतेसिं को उवकरणं देज, णिव्विसए वा करेज, चरित्ताओ वा भंसेज, जीवियाओ वा ववरोवेज, एगस्स वा पदुस्सेज अनेगाण वा । कुल-गण-संघे वा पत्थारं करेज ॥ इमे अगहणे दोसा[भा.२४८४] तेसु अगेण्हतेसू, तीसे परिसाए एवमुप्पज्जे । को जाणति किं एते, साधू घेत्तुं न इच्छंति ॥ चू- साधूहि अगेण्हंतेहिं तीसे गोट्ठि परिसाए एवं चित्तमुप्पज्जति को पुन कारणं जाणेज, किमितिकस्माद्धेतोरित्यर्थः॥ [भा.२४८५] इतरेसिं गहणम्मी, निव-चोल्लग-वजणे जनासंका। जातीदोसं से ते, जाणंतागंतओ सोय॥ धू-इयरे गोटिजयणा तेसिंचोल्लगस्स गहणे निवचोल्लगस्स वजणेजणस्सआसंका भवतिएते साधु नूनं से हीनजाति त्ति जाणंति दोसं । सोय तत्थ आगंतुगो करकंडुवत् ।जनेन घूसियं, रन्ना उवालद्धं, ताहे पदुट्टो भत्तोवहिवोच्छेदादिए दोसे करेज्ज ॥ . [भा.२४८६] तम्हा न तत्थ गमणं, समवायादीसुजत्थ रन्नो उ । पत्तेगंवा भत्तं, अन्नेन जनेन वा मिस्सं ॥ धू-गोट्ठियसमवायभत्तेसु वा पत्तेयभई कुलगणसम्मिसंवा रन्नो नो गेण्हे ।। [भा.२४८७] बितियपदं गेलण्णे, निमंतणा दव्वदुल्लभे असिवे। ओमोयरियपदोसे, भए य गहणं अनुन्नातं॥ चू-आगाढे गेलण्णे अन्नतो न लब्भति ताहे घेप्पंति, अभिक्खणं निमंतमाणस्स घेत्तुं पसंगं वारेंति, जं वा से नस्थि तं मग्गति, दुल्लभं दव्वं च अन्नतो नत्थि, असिवगहिया अन्ने गिहा, नो रन्नो।ओमेरन्नो गेहेलब्भति, अन्नोअधिकतरोराया पदुट्ठो, अन्नतो बोहिगादि भयं, एवमादिएहिं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy